पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a< श्रीवेङ्कटेशसहस्रनामावलिः ओों स्वामितीर्थकृतावासाय नमः |¢७० ओों पुराणभृते स्वामिध्येयाय s चक्रध्येयपदाम्बुजाय , अधोक्षजाय XV, XA शङ्कपूजितपादुकाय . वराहाद्यष्टतीर्थाभि- रामतीर्थविहारिणे s सेवितांघ्रिसरोरुहाय , अत्नभद्रप्रतिष्ठिताय , जामदग्न्यसरस्तीर्थपाण्डुतीर्थाभिषिक्ताङ्गाय जस्लमेचनातपित्ताय , पापापहारिकीलालयुधिष्ठिरवरप्रदाय 3 सुस्नाताघविनाशनाय, भीमान्त:करण रूढीय , श्वेतवाहन सख्यवते 23 नमोगङ्गाभिषिक्ताय .. ९०० नकुलाभयदाथ و و नागतीर्थाभिषेकवते , माद्रीसहदेवाभिवन्दिताय .. कुमारधारातीर्थस्थाय , कृष्णाशपथसन्धात्रे •, ४४० बटूवेषाय 分券 कुन्तीस्तुतिनताय sk सुमेखलाय s दभिन्ने as वृद्धस्य सुकुमारत्वप्रदाय नारदादिमुनिस्तुत्याय नित्यकर्मपरायणाय .. सन्दर्यवले sy इशिताब्यक्तिरूपाय सुबिने s वीणानादप्रमोदिताय . प्रियवदाय s षट्कोटितीर्थचर्यावते , महाकुक्षये ss देवतीर्थकृतश्रमाय १ इक्ष्वाकुकुलनन्दनाय , ९१० धिल्चामलजलस्नायिने . नीलगोक्षीरधाराभुवे , सरस्वत्यम्बुसेविताय .. ४९० वराहाचलनायकाय .. तुम्बुरूदकसंस्पर्श भरद्वाजप्रतिष्ठावते , जनचित्ततमोऽपहाय ’, बृहस्पतिविभाविताय , मत्स्यवामनक्कूर्मादि- अञ्जनाकृतपूजावते . तीर्थराजाय - १ १ आञ्जनेयक राचिलाय ,