पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
श्रीवेङ्कटाचलमाहात्म्यम्



कुबेरो धर्मशीलो हि तद्याध तथैत्र हि ।
अतः विमथे व हंसि मामृषिं वनगोचरम् ॥ ३५

एतत्सर्वमहं ध्यानात् जानामि हि मृगाधिप!।
इत्युक्तो ध्यानकाढेन त्यक्ता । सिंड्रत्वमशु सः ॥ ३६

यक्षरूपं गतो दिव्ये कुबेरसचिवाल्मकम्।
भूयानष्ठमसावा; प्राञ्जलिः प्रणतो मुनिम्। ॥ ३७

‘अद्य ज्ञातं मया सर्वं पूर्ववृतं महामुने!।
गौतमः शापकले मे शापान्तमपि रक्तवान् ॥ ३८

'भ्यानकठेन संवादः अक्षरूपेण ते यदा।।
तदा निर्धप सिंहवं यक्षरूपमवाप्स्यसि ॥ ३९

इति मामब्रवीद् ब्रह्मन्! गैौतमो मुनिपुङ्गवः।
अप सिंहवनाशान्मे जानामि त्वां महामुने!॥ ४०

ध्यानकाखाभिधं शुद्धं कामरूपभरं सदा ।
इत्युक्। तं प्रणम्याथ ध्यानकेनष्ठ स यक्षराद् ॥ ४१

विमानवरमात्र प्रययावलकापुरीम् ।
उन्मतरूपं त दृष्टा मन्त्रणस्तु नृपोत्तमम् ॥ ४२

पितुः सकशमानिन्युः रेवातीरे नृपोत्तमम् ।।
तस्मै निवेदयामासुः मतिभृशं सुतस्य च।
ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नन्दनस्तदा ॥ ४२

जैमिनिवायात्स्वामितीर्थस्नतस्य धर्मगुप्तयोन्मादनिवृत्तिः



पुत्रमदाय सहसा जैमिनेरन्तिकं ययौ ।
तस्मै निवेदयामास पुत्रवृत्तान्तमादितः .. ४४

'भगवन्! जैमिने! पुत्रो ममाद्योन्मतां गतः ।
अस्योन्मादविनाशाय पुपायं महामुने! ॥ ४५