पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
श्रीवेङ्कटाचलमाहात्म्यम्



सुवर्णस्तेयतुल्यानि तसंसर्गसमानि च ।
तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमजनात् ॥ ५६

स्वामितीर्थमहिनाऽश्रद्धालूनां महानरकप्राप्तिः




उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ।
जिह्वप्ने पचुं ततं प्रक्षिपन्ति च किराः ॥ ४७

अर्थवादमिमं सर्वं ब्रुववै नरकं व्रजेत् ।
सूकः स हि विज्ञेयः सर्वकर्मबहिष्कृतः । ४८

अहो मौर्यमहो मौख्यं अहो मौख्यं द्विजोत्तमः।।
स्वमितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥ ४९

अतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ।
इष्टकाभप्रदे नित्यं तथैवज्ञाननाशने ॥ ५०

थितेऽपि तद्विहायायं रमतेऽन्यत्र वै जनः ।
अहो । मोहस्य माहन्थे मया वक्तुं न शक्यते ॥ ५१

तस्य स्वामितीर्थे तु नानकद्वयमस्ति वै ।
स्वामितीर्थश्च पश्यन्ति तत्र स्नान्ति च ये नराः ॥ ५२

स्तुवन्ति च प्रशंसन्ति स्पृशन्ति च नमन्ति च।
न पिबत हि ते स्तन्यं मातृणां द्रवपुषः ॥ ५३

युवं वः कथितो विप्राः! स्वाभीिर्थस्य वैभवम् ।
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ॥ ५४

इति श्रीस्कान्दपुराणे श्रीवेटबलमाहाल्ये श्रीवामिपुष्करिणीतीर्थ-


महिमानुर्णनं नाम द्वितीयोऽध्यायः