पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मतृकान्तारे उपलब्ध टिप्पणीभागः १७९ १५ पूर्वं वैवस्वतेन्तरे = पूर्वकल्पीयवैवस्वतमन्वन्तरे कृतयुगेन्तरे- २ आदिकृतयुगकाले पूर्वकल्पवैवस्वतमन्वन्तरेपि तथाविधवृत्तान्तस्य भावित्यभिधीयते - वराहभगवता धरणीं प्रति १४६ पुरा=पूर्वकये १४६ आसिता च तयोत्तरमिति-पूर्वकल्पागस्यवृत्तान्ततुल्यागस्त्यवृ- १० तस्यास्मिन्नपि कल्पे भावित्वमुच्यते १४७ भविष्यतीत्याद्वर्ध= एतत्कल्पभविवृत्तान्तपरम्. तस्मिन् शास- १५ तीत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः- तस्मिन् उक्कराज समाननामनि पृचिवोपतौ पूर्वकल्पयनुषे धर्मेण भूलोकं शासति सतीत्यय बोद्वषः १४० अक्ष्यामीत्यधं भविष्यद्वृत्तान्तकथनप्रतिज्ञापरम् अस्मिन् मही- ३ भर इत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः-एवंभूत एव वृत्तान्तो भविष्यतीत्यभिप्रायेण प्रवृत्त-तदिदं दशमाध्यायान्ते एतद्भविष्यं देवेशि मयोक्तं वरवणिनीत्यनेन व्यक्तीभविष्यति यदा भाविवृत्तान्त एव भूतबदुज्यते. भाविवृत्तान्तं भूतवत् साक्षा त्कृत्य तत्कालानुसंहितसाक्षात्कृतवृत्तान्तोत्तरदशापन्नेन वक्त्रा यावत्साक्षात्कारपाटवातिशयेन भूतवत्साक्षात्कृतस्य श्रोतृमनो- रुजनाय भूतवदेवाभिधानस्यास्मिन् प्रकरणेभिमतत्वादिति वा बद्धपम् २२¥ सुधाभिलाघवः = सुधायां स्वस्वयोग्यसर्वविधभगवदनुभव- ६९ लक्षणायां-अभिलषो येषां तेषां-देवानां सर्वेन्द्रियाणां भूःस्थान भूत:-सुधाभिपूरितेक्षण इति पाठे तु भगवत्साक्षात्कारजानन्द- पूरितलोचन इति सुगमोर्थः ३३४ कसौ शोभनूप इत्यारभ्य पूर्वकल्पवृत्तान्त उच्यते-तस्मिन् कथिते ५ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदिति श्रुतिन्यायेनात्रापि कल्पे तथैव भविष्यतीति श्रोतुस्समाधानार्थमिति बोद्धवम् अन्यथा भविवृत्तान्तप्रश्ने भूतवृत्तान्तकथनकारणाभावात् - धरणीवहसंवादेप्येवमेव भूतवृत्तान्ताभिधानेन भाविवृत्तान्तं निदर्शनाच-यद्वा भाविवृत्तान्त एव तदुच्यते भाविवृत्तान्तं भूतवत्साक्षात्कृत्य तत्कालानुसंहित साक्षात्कृतवृत्तान्तोसरदशा- एलेन वक्त्रा ययावत्साक्षात्कारपाटवातिशयेन भूतबत्साक्षा