मतृकान्तारे उपलब्ध टिप्पणीभागः
१७९
१५ पूर्वं वैवस्वतेन्तरे = पूर्वकल्पीयवैवस्वतमन्वन्तरे कृतयुगेन्तरे- २
आदिकृतयुगकाले पूर्वकल्पवैवस्वतमन्वन्तरेपि तथाविधवृत्तान्तस्य
भावित्यभिधीयते - वराहभगवता धरणीं प्रति
१४६ पुरा=पूर्वकये
१४६ आसिता च तयोत्तरमिति-पूर्वकल्पागस्यवृत्तान्ततुल्यागस्त्यवृ- १०
तस्यास्मिन्नपि कल्पे भावित्वमुच्यते
१४७ भविष्यतीत्याद्वर्ध= एतत्कल्पभविवृत्तान्तपरम्. तस्मिन् शास- १५
तीत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः- तस्मिन् उक्कराज
समाननामनि पृचिवोपतौ पूर्वकल्पयनुषे धर्मेण भूलोकं शासति
सतीत्यय बोद्वषः
१४० अक्ष्यामीत्यधं भविष्यद्वृत्तान्तकथनप्रतिज्ञापरम् अस्मिन् मही- ३
भर इत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः-एवंभूत एव
वृत्तान्तो भविष्यतीत्यभिप्रायेण प्रवृत्त-तदिदं दशमाध्यायान्ते
एतद्भविष्यं देवेशि मयोक्तं वरवणिनीत्यनेन व्यक्तीभविष्यति
यदा भाविवृत्तान्त एव भूतबदुज्यते. भाविवृत्तान्तं भूतवत् साक्षा
त्कृत्य तत्कालानुसंहितसाक्षात्कृतवृत्तान्तोत्तरदशापन्नेन वक्त्रा
यावत्साक्षात्कारपाटवातिशयेन भूतवत्साक्षात्कृतस्य श्रोतृमनो-
रुजनाय भूतवदेवाभिधानस्यास्मिन् प्रकरणेभिमतत्वादिति वा
बद्धपम्
२२¥ सुधाभिलाघवः = सुधायां स्वस्वयोग्यसर्वविधभगवदनुभव- ६९
लक्षणायां-अभिलषो येषां तेषां-देवानां सर्वेन्द्रियाणां भूःस्थान
भूत:-सुधाभिपूरितेक्षण इति पाठे तु भगवत्साक्षात्कारजानन्द-
पूरितलोचन इति सुगमोर्थः
३३४ कसौ शोभनूप इत्यारभ्य पूर्वकल्पवृत्तान्त उच्यते-तस्मिन् कथिते ५
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदिति श्रुतिन्यायेनात्रापि
कल्पे तथैव भविष्यतीति श्रोतुस्समाधानार्थमिति बोद्धवम्
अन्यथा भविवृत्तान्तप्रश्ने भूतवृत्तान्तकथनकारणाभावात् -
धरणीवहसंवादेप्येवमेव भूतवृत्तान्ताभिधानेन भाविवृत्तान्तं
निदर्शनाच-यद्वा भाविवृत्तान्त एव तदुच्यते भाविवृत्तान्तं
भूतवत्साक्षात्कृत्य तत्कालानुसंहित साक्षात्कृतवृत्तान्तोसरदशा-
एलेन वक्त्रा ययावत्साक्षात्कारपाटवातिशयेन भूतबत्साक्षा
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
