पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मयकान्तरे उपलब्धः टिप्पणीभगः


प्रथमसपुटे

९० प्रवर्तकास्त्राणि = विरोधिनिरसनहेतुव्यापारप्रवर्तकास्त्राणि - ३७

   निवर्तकास्त्राणि, विरोधिनिरसने निष्पन्ने तदितरनाशपरिहाराय
   प्रवर्तकास्त्राणां तादृशव्यापारनिवर्तनफलान्युपसंहारास्त्राणि

१३७ निवसामि = प्रतिकल्प वासं करोमि - ४७

१३७ आस्ते = प्रतिकल्पं निवासं करोति । स्वामिपुष्करिण्याः परिचमे- ४८

   तीरे श्रीवराहभगवतः दक्षिणतीरे श्रीश्रीनिवासभगवतश्च वासः
   प्रतिकल्पनियतभावीति भावः- ईदृशवासस्य प्रतिकल्पनियत
   भावित्वादेव-पूर्वश्लोके निवसामीति अत्र श्लोके आस्त इति
   वर्तमाननिर्देशः कृतः- एवमतरत्राप्ययं न्ययो बोद्धवः-सा
   स्वामिपुष्करिणी सकलैस्तोयैस्समा समुदितानांसकलपुण्यतीर्थानां
   यावती पावनवशक्तिरस्यमेकस्यामेवास्ति अतः सवॉतरेय
   मिति भाव

१४० मद्दिव्यालयवायव्य इति 'इदानी मेरुशिखराद्वराहभगवदागमन- ७२

   स्यात्र इतः परमेव भावित्वेपि पूर्वपूर्व कल्पतादृशभगवदागमन-
   निबन्धनाप्तत्क्षेत्रालयादिसमाख्यासमाराधनादिविशेषव्यवहरा
   अविच्छिन्ना एव - श्रीरामेणास्मिन् कल्पे सेतुबन्धनाना
   गपि । पूर्वकल्पकृततत्कार्यमूलसेतुतीर्थव्यबहारप्रसिद्धिवत् -अस
   मद्दिव्यालयवायव्य इत्युक्तिः न दोषाय-वराहक्षेत्र श्रीवराह
   भगवत्स्थानादिप्रसिद्धस्सम्भवात्-अत एव हि वासुदेवालयो महा-
   निति गिरेर्वासुदेवालयत्वेन प्रसिद्धिसद्भावः प्राक् दर्शितः

१४३ र्ववस्वतेन्तरे = वर्तमानश्वेतवराहकल्पीयवैवस्वतमन्वन्तरे -पुण्य- १

   तमे कृतयुगे -प्रथमप्रवृत्तकृतयुगे

१४५ सभविष्यं=अस्मिन् कल्पे वतिष्यमाणवृत्तान्तसहितं - सहोत्तरं १

   इतउत्तरस्मिन्नपिकल्पे तिष्यमाणवृत्तान्तसहितंपुरावृत्तंपूर्व-
   कल्पे निर्दूतं वरिॉकथयिष्यामिअयं भावःलोकरक्षार्थं भुवन
   मध्यभगवदाविर्भावादिरूपचरित्रस्य प्रतिकल्पमेकरूपतया वृत्त
   वर्तमानवर्तध्यमणकल्पबत्तान्तेष्वेकतराभिधाने तस्मिन्नेवान्त
   भूतमितस्तत् सरूपतयैवोलतुं शक्यमिति