पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३८
श्रीवेङ्कटाचलमाहात्म्यम्


भगवदाज्ञया अकृतभगन्धृतिंचतुष्टयनिर्माणप्रकारः

श्रीनिवासः

भः पुत्र बालभावोऽसि शासितो वेदनिर्णयः।
स चाद्य विस्मृतस्तात ! परीक्षा दीयों मम ॥ २६

स तद्वनमा कार्य कियचिन्तासमाकुलः ।
परीक्षश्व ददौ विष्णो: वेदनं वेदवितमः ॥ २७

स्खलियमभकिञ्चित् परीक्षायां विधेतदा।।
ततोऽदओघि-ः सम्यक् वेधाः वेदानुशासनम् ॥ २८

निर्ममे क्षणमात्रेण श्रीनिवासरिमकाः शुभाः ।
मूर्ताश्चतस्रो भन्दैतु चतुर्वेदसमुद्भवैः ॥ २९

पृथङ्नामानि तसं वै चकार स महतिः ।
उरसवः श्रीनिवासाच्या ऍवद्याऽन्या चोग्रनामिका। ॥ ३०

सर्वाघि स स्यान्या लेखकाच्या तदाऽपरा ।
मृलमृतिरभूत्तासां मूर्तानां चतुरमनम् ॥ ३१

त्रयं श्रीवेष्टयधीशः सर्वास्त्र/ जगदीश्वरः ।
देवानां कल्पयामास तEन्मूर्यभिमानिनम् ॥ ३२

असङ्कीर्णानि कार्याणि तानि तानि विधिस्ततः ।
पञ्चानामपि देवानां तन्मूत्र्यभिभनिनाम् ॥ ३३

चतुर्मुखेषु चतुरो मनस्येकं विधिस्तदा।।
अनुदध्यौ तदा तेन सर्वकर्म महम्मवे ॥ ३४

असवे श्रोनिबासस्य यानकर्मणि दीक्षितः ।
तेन निर्वर्तयामास यात्रामसवे विधिः ॥ ३५

नैवेद्य बहुध चित्रं चक्रे ब्रनोसवे शुभे ।
गुडौदनं तिलान्निश्च रमान्नं पयःश्रुतम् ॥ ३६