पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१९
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः


तण्डमन ज्येष्ठे मृते कनिष्ठम्य राज्यमेतद्वदो विदुः ।
परम्परार्जितं ही' ति नोएडमनब्रवीत्सुतम् ॥ ४५

वसुदान:-

पराक्रम्यार्जितं राज्यं पित्रा मम नृपोत्तम!।
ममैच स्यादिदं ही' ति नेण्डमानं सुतोऽब्रवीत् ॥४६

एवं विवदमानौ कोण्डमान्नृपपुत्रकौ ।
राजशर्दूल! राज्यार्थ उभावपि मद्दामी ॥ ४७

अन्तरं कृतवन्तौ तौ युद्धे यस्य जयो भवेत् ।
तस्य राज्यमिदं सर्वं अन्यथाऽथो व्रजेदिति ॥ ४८

कृत्वा समयमाझी सरं अयकाङ्क्षाि।
नानादेशकिरातांश्च क्षत्रियान् युद्धदुर्मदान् ॥ ४९

आधाहयच्च राजेन्द्र! नpडमन् युद्धदुर्मदः।
अक्षौहिणीद्वयं तेन सैन्ये सम्पादितं नृप! ॥ ५०

तावद्रजकुमारेण मिलिते सैन्यमक्षयम् ।
नारायणपुरस्रान्ते दक्षिणे रणमेदिनी ॥ ५१

सह्याशया श्रीनिवासं प्रति तोण्डमान्यमुदानगमनम्

कृत्वा साश्वाशयराजन् कोण्डमानाजनन्दनौ।
सम्प्राप्तौ वासुदेवस्य चरणौ शरणं गनौ ॥ ५२

तावागतौ राजकुमारा
दृष्टऽतिवेगेन स चलि लिक ।
सम्भाष्य दत्त्वा पि च रत्नपीठं
प्रीयाऽतिहृष्टो वचनं बभाषे ॥ ५३