पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२०
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीनिवास

किमर्थमामस्तत! तन्ममाचक्ष्व भूमिप! "
श्रीनिवाक्षवचः श्रुत्वा स्यालकस्तमभाषत ॥ ५४

स्यालक:-

‘युद्धे प्रसने गोविन्द ! कनिष्ठजनक्रेन मे।
राज्यर्थं मम साहाय्यं कुरु वारिजलोचन! ॥ ५५

बालोऽस्मि पितृहीनेऽहं असहयोऽस्मि देवराट् ।।
स्यालकस्य वचः श्रुत्वा राज्ञा ते वाक्यमब्रवीत् ॥ ५६

राजा -

श्रीनिवासरविन्दक्ष ! कुरु कार्यं पुरः स्थितः ।

श्रीनिबाम

एकोऽहं कस्य साहभयं करिष्ये नृपसत्तम ! ॥ ५७

तमेवमुक्ता भगवान् अन्तर्भवनमभ्यगात्।

पद्मावत्युत या बसुदानसाह्यकरणाय श्रीनिवामागमनम्

पशवहीं विशालाक्षीं पझनाभोऽभ्यभाषत।

श्रीनिवासः

कल्याणि ! कार्यमानं महकष्टतरं मम ॥ ५८

तव भ्राता वरारोहे! कनिष्ठजनकतव ।
राज्यार्थं कलहं कृत्वा मम साहयकाङ्किणौ ॥ ५९

छिन्धि सन्देहमधुना कय साल्वं विधीयताम् ।
नियोजयस्व मां देवि! युक्तमालोच्य विस्तरात् ' ॥ ६०

धर्माधर्मौं मनुष्याणां सर्वदसंस्थिौ हरे!।
धर्ममेव प्रशंसन्ति सनंदा द्रक्ष्यादिन: ॥ ६१