पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६३
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


एवं समारुह्य च भारतीयुभः सुगन्धयुक्तः समुपययौ गिरिम्।
भक्तोऽथ वायुतमिमं जनार्दनः! क्षेमव पप्रच्छ तदा मुदाऽन्वितः ।।

‘स्थीयतमिति राजेन्द्र! हरिर्वायुभभाषत ।
एतसिन्नेव काले तु संप्राप्तौ चन्द्रभो ।
मनमथोऽप्यागमदूप! सरतितुरगोपरि ॥ ११५

मुनयश्च महाराज! समाजग्मुर्महागिरिम्।
कश्यपोऽत्रिर्भरद्वाजो वामदेवश्च गौतमः ॥ ११६

विश्वामित्रो वसिष्ठश्च वल्मीक़िर्जमदग्निजः।
पुलस्थश्च दधीचिश्च शुनश्शेफश्च गालवः ॥ ११७

गार्थः कृष्णो महाराज! पुनः सपरिग्रहः ।
गन्धर्वाप्सरसश्चैत्र सर्वे सिद्धः महोगा॥ ११८

एवं महर्षयो देव नश्च समागताः ।
विवहाथै समजग्मुः सर्वे मम्भ्रमकाराः ॥ ११९

समाश्वस्याथ गोविन्दो यथायोग्यं तदा नृप! ।
‘स्थीयतामिति चोवाच सर्वेषां पुरतो हरिः ॥ १२०

ब्रह्मक्षया विश्वकर्मकृतपरिणयार्हपुरनिर्माणक्रमः ।

ततोऽभूद्वासुदेवस्य विश्वकर्माऽक्षिगोचरः ।
तमालोक्य हृषीकेशः इन्द्रमाह स मन्युमान् ॥ १२१

श्रीभगवान् -

‘इन्द्राय गर्वबाहुल्यं पश्य विश्वकृतोऽधुना।
प्रतुर्बाहुबलदेष न जानाति हिताहितम्॥ १२२

यथान्यान् पश्यति सुरान् तथा मामपि पश्यति ।
साधु जातं सुरश्रेष्ठ! त्यजैनमसमञ्जसम् ॥ १२३