पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६२
श्रीवेङ्कटाचलमाहात्म्यम्


पितामहञ्च पितरं ववन्दे वसुधाधिप!।
पार्वत्या षण्मुखेनापि प्रमथाधिपसेवकैः ॥ १०३

तमालिकाय हृषीकेशः प्राह शङ्करमगतम् ।
‘बरसत्राऽयाहि निकटं तिष्ठ भद्र ! वरासने ॥ १०४

एवं सम्भषमाणे तु नीलकण्ठेन केशवे ।
ततः समगमसधः कुबेरो नवाहनः ॥ १०५

यझेन्द्रः पुत्रभृयैश्च भार्यामधुभिरन्वितः।
तमायतमुपलक्ष्य भगवानाह भूमिष! ॥ १०६

धनाधिप ! महाप्राज्ञ ! धनवान् भव सर्वदा।
इत्यारिघऽऽनन्दयति हृषीकेशे धनेश्वरम् ॥ १०७

स्वझार्खधभ्यां सहितः आरूढो मेषवाहनम् ।
अनिश्वगात् सपुत्रश्च सबन्धुर्वेङ्कटाचले ॥ १०८

स जातवेदसं दृष्ट्। जातऽइदो जगपतिः ।
तमालिन्यतिवेगेन ‘तिष्ठ तिष्ठेति च।ब्रवीत् ॥ १०९

ततः प्रेतपतेिश्चापि खदूतैश्च स्त्रभार्यया।
सत्रहनं समरुक्ष प्राप शेषगिरिं वयम् ॥ ११०

चित्रगुप्तो महाप्राज्ञः समानो राजसत्तमम् ।।
ततो जलपतिधागाव् नक्रमारुह्य भक्तिमान् ॥ १११

भार्यया बहुत्रादयो नारायणगिरिं प्रति ।
आरुश्च गजराजं स्वं इन्द्रः सच्छचीपतिः ॥ ११२

भोगिराजगिरिं राजन्! सर्वभोगऽलयो म्झन् ।
पंचेश्या सह पुत्रेण सम्प्रसस्त्रिदशेश्वरः ।
यथार्ह श्रीनिवासेन सहतौ निषसाद च ॥ ११३