पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५३
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


विवहश्च विवाहश्च समयोरेख शोभते ।
अहमेकः सोऽपि बन्धुसमेतो धरणीपतिः ॥ 6

कथं नृपस्यास्य मयोचितः यत् अयधुना बन्धुयुनस्य सन्नः ।
भवेत्सुखं नेति वदन्ति सन्तः इत्यत्र चिन्ता स्खञ्च बाधते मम्॥ ७

बन्धुहीनस्य मे राजा कथं कन्यां प्रदास्यति ।
वासुदेववचः शृभ्वा वकुल वाक्यमब्रवीत् ॥ ८

वकुला

‘स्वदृशः पुरुषो लोके नासयं वदति कचित् ।
सत्यमेव प्रशंसन्ति मुनयो वीतकरमषः ॥ ९

शुकस्त्रकार्यनिष्ठस्तु देवानां गुरुद्रािः ।
सद्धर्मिणो महीशस्य तस्यऽशां न वृथा कुरु ॥ १०

सर असून सुरान् सर्वान् श्रद्धयुरोगमान्।
पुत्रान् पैतांस्तथा आतून् स्नुषाश्च पुरुषोत्तम! ॥ ११

तदाऽऽगतिस्तु गोविन्द! दुर्लभा च कौ युगे ।।
सोऽपि पश्यतु राजर्षिः वरसम्बन्धिजनानिह ॥ १२

मातुर्वचनमाकर्थ मनस रोषपक्षिणी ।
सस्मार पृथवीपालः! श्रीनिवासः सतां गतिः ॥ १३

तावागतौ शेषवियच्चरौ तदा क्षणेन शेष/चरूवल्लभान्तिकम् ।
ददर्श भक्त्या पुरतः खिताविमौ निदेशयामास पुराणपूरुषः॥ १४

श्रीनिवासः

'पक्षिराट् ! गच्छ मे पुत्रं सत्ययेकेश्वरं नृप!।
गच्छाहिभुषणं शेष ! मम पैौत्रमुभपतिम् ॥ १५

इत्युक्ता पत्रिकां ताभ्यां विलिस्यादन्छुभमिकम् ।
प्रणिपत्यथ विदेशं खगमरौ जग्मतुः ॥ १६

23