पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५१
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः

 
श्रीशुकः- ‘न कुलं न च गोत्रं ते न जन्ममरणं हरे. ।
न जरा न च वृद्धिश्च न च स्थान न चश्रयः ॥ २१३

विडम्बमात्रं गबिन्दः खे पुरुतम!।
न तेऽपेक्ष्ये कुलं गोत्र विदितस्य जगतीपतेः ॥ २१४

मम वागद्वयज्ञः कन्यां ते सम्प्रदास्यति ।
मम वाक्य जगन्नाथ! दयां तृव वियनृपे !।
इथश्च कन्या गोविन्द! कथं कृपया त्वया ॥ ॥ २१५

श्रीनिवासाज्ञया शुकस्य वियनृषनगरं प्रत्यागमनम्

इति तुघ। शुकं तत्र विमुझे हरेिण पुन।
हरिसदर्शन चक्रधर्हषं जपुरं यथै ॥ २१६

गते तु मुनिशार्दूले भगवान भक्तवत्सलः ।
मातरं सन्ददशाथ गश्ती वयगतम् ।
वकुलं प्रपित्यथ मध वाच्यभत्रबीत् ॥ २१७

श्रीनिवासाय वखुला हथितपद्मवनीपरिणयोदन्तः

श्रीनिवासः - अब कलविलग्नस्ते किमर्थं कमलानने! ।
के । अत्र वर्ता नगरे तममाचक्ष्व भामिनि !" ॥ २१८

वकुल 'RIधिता बहुयनेन कन्या ते पुरुषोतम!।
दैपमेव पर मन्ये पुरुष नव क्षणम् ॥ २१९

नरयणाश्रमकृष्ण! धर्मदेची समागता ।
दैवयोगेन स भद्रा समाप्त राजमन्दिरम् ॥ २२०

उवाच तां भवद्दनयोः कन्य नृपमजाम् ।
कयपि वहतेऽयं सा नैवलङ्कति लैकिकम् ॥ २२१