पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
श्रीवेङ्कटाचलमाहात्म्यम्


अतदधे नारदस्तु सर्वासां पुरतो मुनिः ।
संस्तुय कमलां देवीं मनसा चिन्तयन् माम् ।
भनस। वदनं कृत्वा जगामाथ ऋषिस्तदा ॥ १०१

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमहाभये मृगयाविहारोद्युक्तं


श्रीनिवासालकदिवर्णनपूर्वकमाकाशनृपतेः कन्यापुत्र


प्रतिवर्णनं नाम षष्ठोऽध्यायः।


----


अथ सप्तमोऽध्यायः


----



पशावत्याः पुष्पापचयसमये श्रीनिवासदर्शनम्

श्रीसूतः कक्ष्याया जननं प्रोक्तं कुमारस्यापि वै ततः।
तस्यादामिचारित्रं वैवाहं पुष्यर्थनम् ॥ १

कीन्द्रसत्रेण समागतो हरिः तुरङ्गमास्थाय वराङ्गनानाम् ।
श्रीगन्धलेपारुणमरुवक्षाः बालान्नभाः सोऽथ समीपमाययौ॥२

गजेन्त गजराज त दृशू पद्मावतीमुखः ।
वनस्पतिमुपाश्रित्य तत्र लीनास्तदाऽभवन् ॥ ३

निमील्य नेत्रवर्मा नि व्यूहं कृत्वा वराननाः।
पश्यन्योऽथ तरुच्छनाः पुनः पुनरवस्थिताः ॥ ॥ ४

तदन्तरेऽबलाः सर्वाः ददृशुर्हयमुत्तमम् ।
बालार्कसदृशाकारं स्वर्णाभरणभूषितम् ॥ ५

पुरुषेण समायुक्तं मन्मथाचरतेजसा ।
तं दृष्ट्वा गजराजोऽपि हयस्थं पुरुषोत्तमम् ॥ ६