पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०९
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


पद्मावती
‘सस्यं वद महाप्राज्ञ ! लक्षणानि विलोक्य मे ।
ततो दृष्टा पाणितलं प्रहस्लाजतनूभवः ॥ ९१

नारदोक्तपद्मावतीशरीरमलक्षणानि

नारद.

पतिर्भवति धर्मज्ञ त्रिलोकेशो रमापतिः ।
पाणी पझदलोपेतैौ पादौ ते स्वतकायकौ ॥ ९२

मुखं चन्द्रसमाकारं चक्षुः कमलकुड्मलम् ।
तिलपुष्पसमाकारा नासिका ते विराजते ॥ ९३

कपोलैौ मुकुराभौ ते भूवैौ ते धनुषा समे । ।
दता दाडिमबी नाभिः आस्थं करभाजनम् ॥ ९४

अर्धरं रक्तपद्माभं जिह्वा मृदुतरा शुभा।
अळलकसम्बद्धा श्यामला भाति वेणिका ॥ ९५

ललाटं रत्नपीठाभं श्रोत्रे शष्कुलिकासमे ।
तनुस्ते मन्मथाकरप्रतिमाऽप्रतिमप्रभा ॥ ९६

कठः सूर्यांशुसदृशताम्बूलरसदर्शकः ।
स्तनौ पीनौ घनैौ कुब्जे शुभे ते मग्नचूचुकै ॥ ९७

उदरं कदलीपर्णम निम्ननामिकम् ।।
कटितव करिध्वंसिक्रटिसयुभा शुभा ॥ ९८

रम्भास्तम्भसमारं तयोर्युगुलं मे ! ।
पृष्ठं ते वेदिवद्भाति किं वा सुकृतं कृतम् । ॥ ९९

गमनं करिराजस्य सदृशं ते वरानने। ।
इति सम्भाष्य तां देवीं देवर्षिः पद्मसम्भवाम् ॥ १००