पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
श्रीवेङ्कटाचलमाहात्म्यम्


दसृणां वैष्णवायेभ्यो महाघौघविभेदनम् ।
करोमीति ज्ञापनाय वैज्ञरेखां पदेऽधरः ॥ ४३

महत्यस्यार्चकानान्तु गजन् िकामादिसंज्ञितम् ।
अदग्धान् दमयानीति बहुशस्थां पदेऽधरः ॥ ४४

शुचाऽऽदरेण सन्तुष्टान् भक्तान् धैवदुच्छिकान् ।।
कोरोमीति जपनय ध्वजरेखां पदेऽधरः ॥ ४५

अभ्यनिलखड्डमड्गुणत्रयैः।
क्रमाद्दशगुणैरण्डे आवृतं परमाद्भुतम् ॥ ४६

यखगद्विनिर्भिनं तत्पदं को नु वर्णयेत् ।
शेषे मद्दतपस्तप्त्वा त्वामाराध्य जगत्पतिम् ॥ ४७

त्वत्प्रसादान्महद्भाग्यं यत अप सुदुर्लभम् ।
शध्यासनं पादुके तत् आतपत्रमभूतव ॥ ४८

तत्सुखं तु रम दृष्ट मेने शेयैकभजनम् ।
अहमेवानुभोक्ष्यामे मत्पते(फ़सन्नजम् ॥ ४९

आतपत्रेण यमते पदुकाभ्याञ्च यमुखम् ।
सर्वमान्यं ममैव स्यात् इति वक्षःखितोऽपि सा ॥ ५०

पैथुष्ठादिषु लोकेषं चतुर्दशसु वै तद।
बनडातर्बहिश्चापि सर्वह्नकमलेष्वपि ॥ ५१

मतृपने यदा यत्र वर्तते तत्र तत्र हि ।
क्रीडावनमभून्मदवयुगन्धादिरञ्जितम् । ५२

भञ्चिकांकेतकीजतिचम्पकैः कुसुमान्वितैः ।
खज़ेपनसद्रक्षाकदीनारिकेकैः ॥ ५३

बदरीमनुकुनैध कपिथैश्चूतडिमैः ।
जम्बूजम्बीरनुकप्रमुखै: फलनायकैः ॥ ५४