पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
श्रीवेङ्कटाचलमाहात्म्यम्



किं वितर्केण बहुना। प्रयतः क्रियतां ध्रुवम् ।
समानेतुं जगद्वन्द्यां शण्यां सरिदुत्तमाम् ॥ २१

भरद्वाजः-- सतेषां वचनं हृद्य मनयित्वा महाद्विजः।
‘समानेष्यामि सरितं इति चक्रे विनिश्चयम् ॥ २२

सुवर्णमुखर्याविर्भावाय अगस्त्यकृततपःप्रकारः

मुनीश्वरैरनुज्ञातः तानभ्यच्ये सुरानपि ।।
विशेषपूजां विधिवत् विधाय पुरविद्विषः ॥ २३

अङ्गहृत्य च त गढ बहुरुम्लेशदुःसहम् ।
अनन्यसुलभ यत् चकारसु महत्तपः ॥ २४

बोरेषु घमंदिवसेष्वन्तरस्थो हविभुजाम् ।
चतुर्ण सवितृभ्यस्तदृष्टिः नापययौ क्लमम् ॥ २५

वाषेित्रेषु दिनेषुप्रवायुसम्पातदुःसहैः ।
आसौरैस्ताड्यमानोऽपि नगमगमद्धदि ॥ २६

हेमन्ते समये तिष्ठन् कण्ठदनेषु वारिषु ।
जपध्यानपरो भूत्वा न किञ्चि द्वकृतिं ययौ ॥ २७

ततः समीहितार्थस्य विलवमवलेक्ष्य सः ।
पुनर्गाढतरां निष्ठां प्रपेदे लोकेभीषणाम् ॥ २८

निगूब मानसीं वृतिं निराहारो जितेन्द्रियः ।
अविज्ञातवह्निवृत्तिः तस्थौ पाषाणवत्तदा॥ २९

एवं तपस्यतस्तस्य सर्वाङ्गयु हुताशनः।
अभ्रलिहो ज्वलज्ज्योतिः निश्चक्राम भयङ्करः ॥ ३०

ततोऽद्धतशिखजालैः अकृताः सर्वतो दिशः।
समुदमुभयोद्विग्नाः जनैौघाः परिचुक्रुशुः ॥ ३१