पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
श्रीस्कान्दपुराणे (तृतीयभागे) चतुर्थोऽध्यायः


तदा तथाविधं घरें जगसङ्कोभमागतम्।
देया विज्ञापयामास नमस्कृत्यब्जजन्मने ॥ ३१

अगस्त्याश्रमं प्रति चतुर्मुखागमनम् ।

तानधास्थ ततो ब्रह्मक्ष सिद्धगन्धर्वसेवितः ।
प्रादुरासीकुम्भंभुवः पुरोभागे तपस्यतः ॥ ३३

तमागतं समालोक्य ब्रह्माणं परमं द्विज ।
प्रणय विविधैः ।तैः तक्षमम तन्मनाः ॥ ३४

तत्र विनयानत्र अगम्यं वीक्ष्य पक्षः
प्रसादसुमुखो भूत्वा पुनां गिरमुपाददे ॥ ३५

ह्या-- 'परितुष्टोऽस्मि तपसा दुश्चरेण तत्रनघ!।।
वृणीष्व यद्यदिषु ते ततद्दश्यामि सुव्रत ॥ ३६

अगस्थ:-- ‘तव प्रसादात्कल उपपन्न मम प्रभो ! 1
सम्प्रयच्छसि चकामे याचे निःशङ्कया । धिया ॥ ३७

नदीहीनमिमे देशे दृष्टा खिद्यति मे मनः।
अर्थावबोधरहिते श्रुतिपाठमिधाधिकम् ॥ ३८

उव पचयितुं दक्षां रक्षितुञ्च महानदीम् ।
प्रसादं कुरु देवेश ! ममेष्टमिदमेव हि । ३९

अगस्त्यमर्थनय गङ्गां प्रति चतुर्मुखचंदना

भरद्वाजः - अगस्यस्य वचः श्रुत्वा ‘भूयादेव 'मिति ब्रुवन्।।
सस्मार मनसा त्रज्ञ सुत्रमश्रय नहम् ॥ ४०

अथोपेत्य वियद्गङ्गा पुरस्तात् परमेष्ठिनः ।
अनिष्ठन्मुकुटभ्यस्तप्रशस्ताञ्जलिभाखुरा ॥ ४१