पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 .... 9 वियन्नृपाज्ञया धरातलं प्रति बृहस्थागमनम् ३४० धृइस्फ्युक्त्या वियनृपकृतशुकाह्नम् .... ३५१ गुरुकृतपझावतीश्रीनिवसविवाहयोगाद्यनुकूल्यविचारः ३५४ श्रीनिवासं प्रति वियनृपलिखित विवाहपत्रिकप्रकारः ... ३४६ श्रीनिवाससन्निधौ वियन्नृपश्रेषिकशुकोक्तविधाहोदन्तः ... ३४९ वियन्नृपं प्रति श्रीनिवासलिखितशुभपत्रिका श्रीनिवासाज्ञया। शुकस्य वियन्नृपनगरं प्रत्यागमनम् .... ३५१ श्रीनिवासस्य वकुलाकथितपद्मावतीपरिणयोदन्तः श्रीनिवासज्ञया ब्रसाद्यनयनार्थं शेषगरुडागमनम् .... ३५२ श्रोनिवासं प्रति चाशदेशंपित पितत्रस्रगमनम् ... ३५८ चर्मुखश्रीनिवासयोः परस्परप्रणयावलोकनसंवादः ... ३५९ चतुर्मुखं प्रति श्रीनिवासज्ञपितस्वपरिणयोदसः .. ३६० श्रीनिवासपरिणयार्थं शेषाचलं प्रति रुदद्यागमनश् .... ३६१ बन्नज्ञया विश्वकर्मकृतपरिणयर्हपुरनिर्माणप्रकारः ... ३६३ देवदिकृतपरिणयार्थ भगवप्रर्थनाभ्युपगमः .... ३६५ ब्रमादीन् प्रति भगवत्कृतविवाहकार्यनियोजनप्रकारः .. ३६६ विवाहार्यं करवीरपुराद्रमह्नानम् .... ३६७ भगवदुक्त्या रमानयनाय करवीरपुरं प्रति सूर्यगमनम् . .. ३६८ करवीरपुराच्छेषचलं प्रति रमाऽऽगमनम् .... ३७० रमायै श्रीनिवासकथितपझावतीपरिणयोदन्तः भगवतः पझादिकारितपरिणयाईमङ्गलाभिषेकक्रमः .... ३७२ भगवकृतपरिणयः कुलदेवताप्रतिष्ठाविधानम् ... ३७८ कुबेरीनेवासघृतस्वपरिणयार्थप्रणदानप्रकारः .. ३८० श्रीनिवासाज्ञया कुबेरकृतवैवाहिकपदार्थसञ्ज्ञकरणप्रकारः ३८४ भगवदज्ञया वह्निकृतदिव्यानसज्जीकरणप्रकारः ..., ,,