पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}; शेषदौ कपादिभ्यो ब्रह्मादिकृतोपवारक्रमः ... ३८६ श्रीनिवासाभिमुखनया स्वपुरात् सपरिकरवियन्नृपगमनम् ३९४ श्रीनिवासवियनृपपद्मावतीनां परस्परावलोकनम् .... ३९५ श्रीनिवासस्य पद्मावत्या सह दुर्गदर्शनपूर्वकं पुरप्रवेशः ३९६ श्रीनिवासाज्ञय । तोण्डमन्नृपकृते दिव्यान्नसज्जीकरणम् ... ३९७ विवाहार्थं श्रीनिवासानयनाय तन्मन्दरं प्रति नृपागमनम् ३९९ वियन्नृपेया वसिष्टनेरितधणीकृतश्रनिवासोपचरः .... ४०१ दिव्यालकाराःसृतश्रीनिवासस्य सपरिकरीमन्दिरम्रवेशः , वियन्नृपकृतवरपादाम्बुप्रक्षालनम् .... ४०३ वराय वियन्नृषदत्तवैत्रहिकभूषणादिकम् श्रीनिवासस्य वसिष्ठादिकारितपद्मावतीपाणिग्रहोसवः ... ४०५ श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम् .... ४०८ ५झाधतीश्रीनिवासयोः वियन्तृपश्रेषितपरिबर्हादिः •.. ४११ वियन्नृपस्य श्रीनिवःसदत्तवभक्तिनैरन्तर्यरूपवरप्राप्तिः.. ११२ भगवकृतघण्मासावधिकगस्यश्रमवासप्रतिज्ञा .... ४१३ स्त्रावासं प्रति भगवकृतदेवादिप्रेषणम् विवाहध्यायफल्मृतिः श्रीनिवासं प्रति वियन्नृपोदन्तज्ञापकदूतागमनम् .... ४१४ वियन्नृपविलोकनाय अगस्येन सह श्रीनिवसागमनम् .... ४१५ मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रनिवसादिकृतनिर्वेदनम् . .. ४१६ मृतय वियन्नृपाय वसुदानकृतचरमकृयक्रमः .. ४१८ तोण्डमानवसुदानयोः राज्यमुद्दिश्य कलप्रवृत्तिः ... ,, साशया श्रीनिवासं प्रति तोण्डमनवसुदनगमनम् .. ४१९ पद्मावयुक्त्या वसुदनसाइकरणाय श्रीनिवासगमनम् . . ४२० श्रीनिवासतोण्डमान्वसुदानयुद्धप्रकारः .... ४२१