पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
श्रीस्कान्दपुराणे एकादशोऽध्यायः





तुलसीकाननं दृष्टा ये नमस्कुर्यते नराः ।।
नकाष्ठाङ्कितकर्णा ये तं वै भागवतमाः ॥ ५१

तुळसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये।
तन्मूलमुद्रा ये च ते वै भागवतोत्तमाः ॥ ५२

स्त्राश्रमाचारनिरताः तत्रैवातिथिपूजकाः ।
ये च वेदार्थवक्ताः ते वै भागवतोत्तमाः ॥ ५३

त्रिदिनानि च शस्त्राणि परार्थं प्रवदन्ति ये ।
सर्वत्र गुणभाजो ये ते वै भागवततमाः ॥ ५४

पानीयदाननिस्सा ह्यनदानरताश्च ये ।
एकादशीवनपरा: ते वै भागधोत्तमाः ॥ ५५

गोदाननिरता ये च कन्यादानसाश्च ये ।
मदर्थ कर्मवीरः ते वै भागवतोतमाः ॥ ५६

मन्मानसश्च मद्भक्ता ये मद्भजनलोलुपाः ।
मन्नामस्मरणसतः तं वै भगवं18माः ॥ ५७

बहुनाऽत्र किमुक्तेन ? सङ्कपातं ब्रवी/हम् ।।
सद्गुणाय प्रवर्तन्ते ते वै भागत्र त्तमः ॥ ॥ ५८

ते भागधना विप्रः केचिदत्र प्रकीर्तिताः ।
ममापि ग६तुं शक्य नाव्दकोटिशतैरपि ॥ ५९

रामानुज ! महाभागः मद्भक्तानाञ्च लक्षणम् ।
मयि भक्ते त्वयि प्रीत्या हुक्तं किल महामते !॥ ६०

श्रीसुन~ एवं वः कथितं विप्राः ! शौनकाद्य! महौजसः ।
वृषावैौ च वियद्गातीर्थमाहात्म्यमुत्तमम् ॥ ६१

इति श्रीस्कन्दपुराणे श्रीवेङ्कटाचलमाहाल्ये आकाशगनमा हास्य


रामानुजत्रतचर्यादिवर्णनं नाम एकादशोऽध्यायः ।