पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदा सव सुरा राजन्। ब्रह्मरुद्रेन्द्रपूर्वकाः । अस्थितीर्थमिति ख्यातं तस्य ताम ददुर्मुदा ।। १५३ ।। 737 ' येषामवास्थि निपतेन्नरके वसतामपि । 'ते सर्वे स्वर्गमृच्छन्तु सद्य’ इत्यपि तेऽवदन् ।। १५४ ।। उज्जीवयन् सोऽथ मृतां सपुत्रौ तां कर्मभाय निजगर्भवासिताम । ददौ नृपायाति विमूढचेतसे दत्त्वाऽथ तं पार्थिवमाबभाषे ।। १५५ ।। इन्द्रादिकोंने उस तौ वैपर फूल बरसाये ; सभी उस तीर्थक्षे वैभवको देखकर विस्मय युक्त हुए । हे राजन ! जब उस तीर्थ के प्रभावसे वे भरे हुए जी गये, तब ब्रह्मा, इन्द्र इत्यादिकों ने उसको प्रसिद्ध “ अस्थि तीर्थ' नाम दिया और वे बोले-जिन नरकमें रहनेवालोंको भी अस्थि यहाँपर गिरे, वे सब साक्षात् स्वर्गको चले जाये । तत्पश्चात उस हरिने पुत्रके साथ मरीी हुई कूर्म की स्त्री तथा उसके गर्भ में स्थित बच्चेको जिलाते हुए उस मूर्च राजाको दे दिया और उस राजासे (१५५) भौभगवानुवाच 'कृतोपकारस्य कृता ह्युपक्रिया शताधिका ते नृपते मयाधुना । 94 हयुपक्रियेयं धरणीपते ! तव ।। १५६ ।। इतः परं मौनभहं प्रपद्ये नात्यन्तमेकान्तिवजनात्परेण । केनापि कुर्वे सह वाग्विलासं साक्षात्कलावन्यमुखाद्धि