पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धकुलमालिकोवाच : 'का यूयं योषितो ब्रूत विचित्राभरणस्रजः । कुतस्समागताह्यत्र किं कार्य वोऽमलाननाः ।। ६२ ।। 297 तास्तु तस्या वचः शृष्टत्वा स्मितपूर्वमथाब्रुवन् । शृणुष्वावहिता देवि ! वयं वक्ष्यामहेऽधुना ।। ६३ ।। वकुलमालिका बोली : -हे विचित्र विचित्र आभरण तथा मालाओं से युक्त स्त्रियों आप सब कौन हैं? कहाँ से यहाँ आई हैं? हे निर्मल मुखत्रालियो ! आपको यहाँ क्या काम है? उसके वचन को सुनकर हँसती हुई वे सब बोली हे देवि ! ध्यान से सुनो, अभी हम सब कहती है । (६२-६३) 38 इति श्रीवराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे बेङ्कटाचलमाहात्म्ये उत्तरार्धे पवमावतीदर्शनेन श्रीनिवासस्य मोहप्राप्त्यादिवर्णनं नाम पञ्चमोऽध्यायः ।