पृष्ठम्:श्रीविष्णुगीता.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
श्रीविष्णुगीता।


अथवा कृतकृत्योऽसौ मुक्तात्मा स्वात्मवित्सुराः ।
अन्तिमश्वासपर्यन्तं वसेचाण्डालवेश्मनि ॥ ४५ ॥
प्राणायामं प्रकुर्वन् वा देहं देवालये त्यजेत् ।
सर्वत्र सर्वदा तस्य मुक्तावस्थाऽवतिष्ठते ॥ ४६ ॥
जलाबिन्दुर्यथाऽऽकाशपतितो याति वारिधिम् ।
तथैव स हि मुक्तात्मा लभते मामसंशयम् ॥ ४७ ॥
युष्माभिरपि भो देवाः ! कर्मयोगरतात्माभिः ।
कर्त्तव्यबुद्ध्या सततं कार्य कर्म विधीयताम् ॥ ४८ ।।
देवाः ! कुरुत कर्म्माणि योगस्थाः सङ्गवर्जिताः ।
सिद्ध्यसिद्धयोः समा भूत्वा समत्वं योग उच्यते ॥ ४० ॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्मादयोगाय युज्यध्वं योगः कर्म सुकौशलम् ॥ ५० ॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।


चाहे गंगातीरमें शरीरत्याग करे, चाहे वह कृतकृत्य आत्मज्ञानी मुक्तात्मा चांडालके गृहमें अपने अन्तिम श्वासतक वास कर, चाहे देवमन्दिर में प्राणायाम करता हुआ देहत्याग करे, उसकी मुक्तदशा सब स्थानोमें हरसमय बनी रहती है॥४४-४६॥ वह मुक्तात्मा आकाशपतित वारिबिन्दुके समुद्रमें पतित होनेके समान मुझको निस्सन्देह प्राप्त होता है ॥४७॥ हे देवतागण ! आप कर्मयोगमें होकर कर्तव्य बुद्धिसे सर्वदा कर्त्तव्य कर्मको करें ॥४८ ॥ हे देवतागण ! इन्द्रियसङ्गको त्याग करके, सिद्धि और असिद्धिमें समभावापन्न होकर और योगमे अवस्थित होकर कर्म करो.समत्वही योग कहाजाता है ॥४९ ॥ बुद्धिद्वारा ब्रह्ममे युक्त व्यक्ति इस लोकमें सुकृत दुष्कृत (पुण्य पाप ) दोनोहीको त्याग करता है इस कारण आपलोग कर्मयोगमें नियुक्त होवें, सुकौशलपूर्ण कर्मही योगपदवाच्य है ॥१०॥ बुद्धियुक्त पण्डितगण निश्चयही कर्मजनित