पृष्ठम्:श्रीविष्णुगीता.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।



तेनाऽऽहतानि नेत्राणि तेषां सङ्कोचमाप्नुवन् ॥ २३ ॥
तज्ज्योतिः मूक्ष्मतां भेजे द्रुतमयन्तमद्भुतम् ।
का चिद्व्याप्तं देवहृव्योम स्वत आकृष्टतां गतम् ॥ २४ ॥
बाह्यबोधस्तदा देवाः शून्या आनन्दसागरे ।
मुखं निमज्जनं प्राप्ता मूर्च्छिता इव चाऽभवन् ॥ २५ ॥
 तदा सुराणां मुग्धानां विद्यारूपा शुभप्रदा ॥
 विष्णप्रिया महामाया हद्याविर्भावमाप ह ॥२६॥
नित्तायामविद्यायां मूर्छायां तत्समागमात् ।
देवैरधिगता सर्वैः सम्पूर्णा प्रकृतिस्थता ॥ २७ ॥
 ततः स्वच्छ हृदो देवा ददृशुः सम्मुखस्थितम् ।
कमप्यदृष्टपूर्वं हि पुरुषं परमादद्भुतम् ॥ २८ ॥
सर्वसौन्दर्य्यशोभाढ्यं शान्तज्योतिःसमुज्ज्वलम् ।।
 विस्मयानन्दसन्दोहप्रदं दृष्टिमनोहरम् ॥ २९ ॥


परन्तु करोडों सूर्योकी प्रभाको जीतने वाली ज्योतिसे शोभायमान होनेलगे और उस ज्योतिसे देवताओंके नेत्र अभिभूत होकर सङ्कचित होगये ॥२३॥ और वह अत्यन्त अद्भुत ज्योति तत्काल सूक्ष्मत्वको प्राप्त हुई और चिन्मयत्वसे व्याप्त देवताओंके हृदयाकाशका स्वतः आकर्षण हुआ ॥ २४ ॥ उस समय देवता बहिर्ज्ञानशून्य होकर आनन्दसागरमें सुखपूर्वक डूबगये और मूच्छितोंके समान हो गये ॥ २५ ॥ तब मुग्ध देवताओंके हृदयोंमें विद्यारूपा शुभदायिनी विष्णुप्रिया महामाया आविर्भूत हुईं ॥ २६ ॥ बहिर्ज्ञानशून्य अवस्थामें विद्याके समागम द्वारा अविद्याके निवृत्त होने पर सब देवता पूर्ण प्रकृतिस्थ हुए॥ २७ ॥ तदनन्तर स्वच्छहृदय देवताओंने सम्मुखस्थित अदृष्टपूर्व परम अद्भुत किसी पुरुषको देखा ॥ २८ ॥ वे पुरुष सर्वसौन्दर्यकी शोभासे पूर्ण है, शान्त ज्योतिसे प्रकाशमान हैं, अनेक विस्मय और अनेक आनन्दको देनेवाले और देखने में मनो