पृष्ठम्:श्रीविष्णुगीता.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।


दैवराज्ये यदा देवाः प्राधान्यं यान्ति सर्वथा ।
धर्मपूर्णत्वतः सृष्टेः सामञ्जस्यं तदाऽनघं ॥ ११ ॥
 कालप्रभावाज्जीवानां प्रारब्धाच्च समष्टितः।
शैथिल्यं देवसाम्राज्यं यदा प्राप्नोति सर्वथा ॥ १२ ॥
प्राधान्यमसुराणान्तु वृद्धिमेति तदा ध्रुवम् ।
देवक्रियासु वैषम्यात्सृष्टौ नाना विपर्ययः ॥ १३ ॥
क्षीणे तपसि देवानामसुरा यान्ति मुख्यताम् ।
तेषां तपःक्षये देवा लभन्ते प्रभुतां पुनः ॥ १४ ॥
आधिदैवे सदा राज्य इत्थं यान्ति सुरासुराः।
प्रभुत्वं नित्यसंग्रामरहस्यं हि तयोरिदम् ॥ १५ ॥
सुराणामसुराणाञ्च सर्व्वदैवेत्थमुत्कटः।
ब्रह्माण्डेऽपि च पिण्डेऽपि संग्रामो जायते महान् ॥ १६॥


और असुरोका सर्वदा विरोध रहता है ॥६-१० ॥ देवराज्यमें जब देवताओंका सर्वथा प्राधान्य होजाता है तब धर्मकी पूर्णता होजानेसे सृष्टिमें निर्दोष सामञ्जस्य होता है ॥११॥ कालके प्रभावसे अथवा जीवोंके समष्टि प्रारब्धके कारण देवताओंका आधिपत्य जब पूर्णतः शिथिल होजाता है तब असुरोका प्राधान्य बढजाता है यह निश्चित है और दैवक्रियामें वैषम्य होजानेसे सृष्टिमें नाना विपर्यय होते हैं ॥ १२-१३ ॥ देवताओंके तपका क्षय होजानेपर असुर मुख्यताको प्राप्त होते हैं और असुरोके तपका क्षय होजानेपर देवता पुनः प्रभुताको प्राप्त होजाते हैं ॥ १४ ॥ सदा ही इस प्रकार अधिदैवराज्यमें देवता और असुर समय समय पर प्रभुताको प्राप्त होते रहते हैं यही देवता और असुरोके परस्परके नित्य संग्रामका रहस्य है ॥ १५ ॥ सर्वदाही देवता और असुरोंका इस प्रकार ब्रह्माण्डमे भी और पिण्डमें भी उत्कट महान् संग्राम