पृष्ठम्:श्रीविष्णुगीता.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीविष्णवे नमः । श्रीविष्णुगीता। भाषानुवादसहिता। वैराग्ययोगवर्णनम् । सूत उवाच ॥ १ ॥ यदुक्तं भवता देव ! भगवान् विश्वपालकः । अपूर्वचिन्मयज्योतीरूपः पूर्ण प्रकाशितः ॥ २॥ देवलोके हि देवानां भयं सत्यमनाशयत् । इच्छामस्तत्समाकर्ण्य वयमाप्तुं कृतार्थताम् ॥ ३॥ सूतजी बोले ॥ १॥ हे देव ! आपने जो कहा कि विश्वपालक, अपूर्व चिन्मय ज्योतिस्वरूप, पूर्ण प्रकाशमान श्रीभगवान् ने देवलोक में देवताओं को भय से मुक्त किया, यह सत्य है परन्तु हम उस वृत्तान्त को सुनकर कृतार्थता