पृष्ठम्:श्रीविष्णुगीता.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीविष्णुगीता। २२९ तदस्य हरति प्रज्ञां वायुनावमिवाम्भसि ॥ ११० ॥ तस्माद्यस्य सुरश्रेष्ठाः ! निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ १११ ॥ देवा ऊचुः॥ ११२ ॥ ज्ञानाधार ! दयागार ! विश्वात्मन् ! विश्वभावन !। रहस्यं ज्ञानकाण्डस्य वैदिकस्य तदद्भुतम् ॥११३ ॥ श्रुत्वा साम्प्रतमज्ञानान्मुक्ता जाता वयं विभो ! । किन्तु संश्रूयते नाथ ! कश्चिज्जीवो न चार्हति ॥ ११४ ।। सन्यासेन विना युक्तिमधिगन्तुं कदाचन । सन्न्यासलक्षणश्चातस्तदहस्यञ्च हे प्रभो ! ॥ ११९ ॥ ब्रूहि येन कृतार्था हि भवामस्त्वरितं वयम् । प्राप्नुमः परमात्मानं भवन्तं चैव मुक्तिदम् ॥ ११६ ।। वह मन योगीकी प्रज्ञाको (विषयमें) खींच लेता है॥११०॥ इसलिये हे सुरश्रेष्टो ! जिसकी इन्द्रियां इन्द्रियोंके विषयोसे सब प्रकारसे निगृहीत हैं उसकी प्रज्ञा प्रतिष्ठित होती है ॥१११ ॥ देवतागण बोले ॥११२ ॥

हे ज्ञानाधार ! हे दयासिन्धो ! हे विश्वात्मन् ! हे विश्वभावन ! वैदिक ज्ञानकाण्डके उस अद्भुत रहस्यको सुनकर हे विभो! हम इस समय अज्ञानमुक्त हुए हैं परन्तु हे नाथ! सुना है कि विना सन्न्यासके कोई जीव कभी मुक्त नहीं हो सकता इस कारण हे प्रभो ! सन्न्यास क्या है और इसका रहस्य क्या है सो कहें जिससे हम शीघ्र कृतकृत्य होवे और परमात्मा और - मुक्तिदाता आपको प्राप्त हो ॥ ११३-११६॥