पृष्ठम्:श्रीललितासहस्रनाम.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
[प्रथमशतकं
ललितासहस्रनाम

परांत ।
पञ्चगशीवननिमंलग्नतश्चित्रग्राहित्वञ्चदशं दर्पणं तं गरिभवस्थ४ः
जनानि । ततcutaशयं न कामेबप्रतिबिम्बभ्राहित्वाच्छोणत्वस्व । ईदृशं कष-
लभगnfभनयः ।

प गगशलादर्शपरि भकिकपोलभः ।
नवद्रबिधीच कfरदशनच्छद।। । ६० ।।
शुद्ध विद्याङ्कुराकरद्विजपतझयोज्ज्वला ।
कपंचवटकामोदममकषदिगन्तर ।। ६१ ।।

नवेति ।

नत्र नतन विद्मबिम्बयोः पत्रवप्रबाननुफलयोः श्रियं कालि न्यक्कृत
अथ कृशतरतनायधयेनोन्नत्यात् । ताद ‘रदनच्छदवी 'सा भवते
शचेति ।
मद्बह्य। ये दंतहीनयरदर्मात' रश्यकतेर्दत्तात्रं यमंतािद्रिप श्रीव
शयनादशाओं दपरत्वेन व्याप्यनात्संब व विश्रोच्यते । । श्रद्धया । अविद्यामल प्रसि
स्वधया धिया षडशीरूपास अकुराणमिवाकरः स्वरूप थम्थ तेन द्रिजति
अयं न दन्त इव गनःसंवल शोभमाना । श्रीमानुह मूलघर यः परप
यश्वादिक्रमेण वैखर्यात्मना मुखान्निः सृतसी मशीविद्या पश्चात्कणकण प्रदेश
विस्तभम् । न शब्दब्रह्मरूपस्य वै।जस्याच्छूनतावस्था परा, स्फुरतावस्था ।
पश्यन्तं, मूतुलितव्यक्त दलद्वयं मध्यम. सम्स्वकमेन प्रसृत मिथः संसृष्टमूल
इष्ट्रय चैखरी । तदेव चक्रुपदवाच्यम् । तद्दशाया दमसाम्यमाणं । गोड
दाक्षराणां प्रत्यकृरं दद्याद्वात्रिशद्दन्तसंख्यासंषतिरपि । अनस्तयः
राषध मतमन्लि दतरूपाणोति तात्पर्यम् । द्विजमदलेषे ण समासोक्त्यलंकरेण।
थां रमण। वेदादयं विद्या ३ि ब्राह्मणमेवाश्रित्य तिष्ठति विद्या है वै ब्राह्मण
माजगमे 'tत भने । तेनाप्रतेि४: मयंऽयत्र विस्तारं प्राप्नुवन्ति । अत ।
हैतब्रह्मण व विदाङ्कुरः ।। 13श्च शुद्धा निर्भ ' :वद्यज्ञकरा च
सती या द्विजाना ब्राह्मणानां पक्षिस्तद्वयेनचला। बाह्मणानामयज्ञमुखानि
मृतथेन त एव मूर्तमन्तो दन्ता इति तात्पर्यम् । यद्वा ‘शद्धविद्य। व च।। च।
शदग्धं मतङ्गमी' यादिक्रमेणानुत्तक्यंन्ता दाएंत्रशईक्षस्सत्रेषु प्रसिद्धस्य द्विज।

पङ्क्ति५देनोच्यन्ते । दीक्षया अपि जन्मरूपत्वात् । उपनयनापेक्षय। द्वितीयत्वाच्च।
। ममकबंदिगतरा 2. दशन, 3. मभापतिशुद्ध विद्यापरिणये, ५, तेनषदिष्टः 5, निमल सती