पृष्ठम्:श्रीललितासहस्रनाम.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[४१
सौभाग्यभास्करव्याख्या

मुखमेव चन्द्र इति अभी तकनश्चयेन नुस्यो बभासेः स्तूर्णं विधेयकः
तिनको बस्यास्यबळा । कमधिलकबोपमानोपमेयभावः ॥ १६ ॥
अत ।
वदनमेय स्मरस्य कामस्य माङ्गस्पगृहं तस्य तोरण बहिङ्करमेव चिल्लिका
भ्रमत यस्याः । चिलिका असतासां स्यादिति भामहगः वामन
मसंगचिल्लो' ति समितास्तवरभं ब । रंपरितरूपकम् । प्राचीनपाठशमोगा-
नियमीशन्द एव ध्रपरो यः भवति ।
वक्त्रनम्या मृशन्तेः परीवाहे जलपूरे बलद्वषां पञ्चसाम्यां मीनाभ्यां तुल्ये
नबने यस्याः । मनस्येवेक्षणं यस्या इति वा । मीनानां वीक्षषमात्रे शिशूनामभि
वृद्धिर्नतु स्तन्यदानादिनेति प्रसिद्धः। तेन कटाक्षमात्रेण मक्तपोषकेत्यर्मः । ४७ ।।
भवं नूतनं चम्पक् स्य पुष्पं नतु केवलकलिका । ईषद्विकसिता गन्धफलीति ।
यावत् । तेन तुल्यो यं नासादयेन विरागिता ।
तारेति ।
तारा मङ्गलाया शक्ला च तारकादेवीौबिसेषो वा । तयोः कान्ति
तिरस्करोति जयतीति तथा । । तदन नासाभरणेन भाणिक्यमौतकादियां
धटितेन भासुरा शोममान । ।। ५४ ।।
कावलि कदम्बमञ्जर्या नपवम्बर्या अन्तः कल्पितः कर्णपूरः कगपरिभागे अवस्था ।
प्य मन शेफरस्तेन मनद्वारा रममी या !
ताटति ।
तादयुगलं कणभरणद्यं तस्य धर्मोifभवस्य प्रकृतेऽभावात् अभूततद्भावे
'; । तथा संपद्यमानं तपनस्य सूर्योम्योपस्य चन्द्रस्य न मंहले यस्याः ।
तदुक्तम्

सूपं चन्द्रौ स्तनौ देव्यास्तावेद नयने स्मृतौ ।
उभौ ताटङ्कयुगलमित्येषा वैदिकी श्रुत


इति ।। ५९ ।।
1. वल्लकेति पाठेऽप्यग्रमेवर्षीः