पृष्ठम्:श्रीललितासहस्रनाम.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[उपोद्घात
ललितासहस्रनाम

कालं चरणं परिचर्या । जपस्य लक्षणमवस्थापञ्चकशून्यषट्कविषुवत्सप्तकचक्रनवक्
विभावनादिरूपं चिह्नम् । तच्चास्माभिवंग्विस्यारहस्यं प्रथमेश एवोक्तम् । होमेति ।
होमानां तद्द्रव्याणां च तद्विवीनां द्रव्यपरिमाणादिरूपाणां च क्रमः शब्दमध्ये पाद
विक्षेपः । निबन्धनमिति यावत् ।। ६ । चक्रराजस्येति टच्प्रत्ययान्तम् । बिन्द्रादि
नवचक्रात्मकस्येति तदर्थ: । विद्यायाः पञ्चदश्या: षोडश्या व
मुन्दर्या: । देशिकात्मनोः गुरुशिष्ययोः तादात्म्यं तद्ब्रव आत्मा स्वरूप यस्य
तत्तदात्म'ॐ नत्सदिति निर्देशो ब्रह्मणस्त्रिविधिः स्मृतः' इति वचनात् । तस्य भाव
इत्यर्थे ब्राह्मणादित्वात्व्यञ् । सर्वेषामेब्रह्मरूपता । अभेद इति यावत् । मन्त्रस्य
निगमार्थदर्णनावसरे वरिवस्यारम्येऽस्माभिरुक्तोऽस्य प्र स्तोत्रति । ब

न तु श्रोसलितादेव्याः प्रोक्त नामसहस्रकम् ।। ४ ।।
तत्र मे संशयो जातो हयग्रीव दयानिधे ।
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमयं भवता नोक्तं तत्र मे कारणं वद ।। १० ।।

मननक्रिया सास्यास्तीत्यर्थे इनिः । नान्तत्वान्होप् । अभात्यंत्यर्थः । सा तन्त्रेषु गा

जश्यामलेत्युच्यते । सा च तन्त्रषु वाराहीति प्रसिद्धा, ते च ते देव्यौ च तयोः ।। ८ ।।
तत्रेति । तत्र अनुक्तौ धमींभूतायाम् । ललितासहस्रनामोक्ताभावविशेष्यक :
संशय इत्यर्थः । स च चतुष्कोटिक इत्याह-किंवेत्यादिना साधेन । विस्मति
प्रयक्तत्वमेक: प्रकार: । सर्वज्ञस्य विस्मरणासंभवाप्रकार:न्तरमा - ज्ञात्वा
वेति । उपेक्षा इष्टानिष्टोभयविषयकप्रवृत्तिनिवृत्त्यौदासीन्येनावस्थानम् ।। ९ ।।
मित्रशत्रुभूत्योदासीनभेदेन चतुर्विधेषु जीवेषु भृत्यकोटिप्रविष्टस्य शिष्यस्योदासी
नत्वायोगो भक्तिजिज्ञासितार्थोपेक्षायां दशिकेन्द्रस्य कृपालुत्वहनिश्चेत्यतस्तृतीय
प्रकारमाह –मम वेति । नास्तीत्यनेन सामयिकाभाव उक्तो नात्यन्ताभाव ।
तथात्वे चतुर्थकोटेरुत्थानायोगात् । अनधिकारिणं प्रत्यनक्तेर्भस्यत्वविधटकताया
कृपालुत्वविधटकत्वस्य च योगादिति भाव । तदुक्तं बोधसारे ।

ततद्विवेकबैराग्ययुक्तवेदान्तयुक्तिभि
श्रीगरुः प्रापयत्येव न पद्रामपि पद्मताम्
प्रापय्य पातामेनं प्रबोधयति तत्क्षणात्।
तस्मात्सर्वप्रयत्नेन सेव्यः श्रीगुरुभास्करः' । इत्युक्तम् ।

तत्र नपमित्येकं पदम् । नकारेणायं समासः । अयोग्यपि योग्यतामापाद्य श्रीगुरु

सूर्यो बोधयतीति समुदायार्थः । अतो योग्यतायामपि गुरुर्दद्यादेवेत्याशयेन कोटि