पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५०
[फलश्रुतिः
ललितासहस्रनाम ।

अनन्तप्रकृतौ लीनं देश्यास्तपरमं पदम् ।
भं निरञ्जनं शु निर्गुणं दैन्पर्वाजितम् ।।
आमोपलबिषविषयं देव्यास्तत्परमं पदम् ।।

इति । एवं स्थितेऽप्येतेषां नामतो रूपसश्चावान्तरभेदे तस्वत एवयामन्ननामपि

सांकर्यातत्प्रतिपादकपुराणानां पार्थक्याभावस्य शिवनामंकमस्ये चतम् । अननं
या(शयन शक्तिरहस्याब

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।
पितामहसहस्राणि धिष्णोरेका घट भता ।
विष्णहृदशलक्षाणि निमेषार्ध महेशितुः ।
दशकोटयो महेशानां श्रीमातुस्तुटिरूपका ।

इत्यादौ विष्णुदेठयोर्मध्ये महेश एवोक्तः । ननु विष्णोज्ञकर्षप्रतिपादकानि वचनानि

विष्णुपुराण-विष्णू भागवत बृहन्नारदीयादिषु भूयांस्येव दृश्यन्त इति चेत्, सत्यं
दृश्यन्ते, परंतु तानि परत्वेन सह तस्विकैक्याभिप्रायेणेत्यविरोधः । तदप्युक्षतं
पराशरोपपुराणे --

वैष्णवेषु पुराणेषु योऽपकर्षस्तु दृश्यते ।
रुद्रस्यासौ हेरस्थाय विभूतेरेव केवलम् ।

इति । तथा सुसंहितायाम् –

विष्णुप्रजापतीन्द्राणामुत्कर्षे शंकरादपि ।
प्रवदन्तीव वाक्यानि श्रोतानि प्रतिभ(भस्यपि ।।
तानि तत्त्वात्मना तेषामुक प्रवदन्ति हि ।
विष्णूप्रजापतीन्द्रस्य सदस्योपकर्षमास्तिकः ।।
वदन्ति यानि वाक्यानितानि सर्वाणि हे द्विजाः।
प्रवदन्ति स्वरूपेण तथ तर्षभनापि च ।
नवं विधादिदेवानामित तथब्यबस्थितिः।

इति । अत्र इंद्रपदेन सांयः कामेश्वर उच्यते । विष्णुर्वादिदेवानामित्यादिपदेन

विष्णुदेवयोर्मध्यपातिनः सर्वेऽपि शिवः उच्यते । तेषां चेयतातिरहस्यत्वाद्गुरुमु -
कवेद्या । नचैव सति विष्ण्वादेरविनाशिवगोधकवचनजातविरोधः। तस्यापि तत्व
दृष्टत्रैव ‘अहं मनुरभवं सूर्यश्चे' त्यादिवामदेववचनवदुपपत्तेः । अस्मदाद्यपेक्षया
चिरतरजीधित्वेन स्वरूपतोऽप्युपपत्तेरष। तदुक्तं मत्स्यपुराणे