पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[उपोद्घात
ललितासहस्रनाम

नामानं स्त्यायतीत्यगस्त्य : । स्त्यान स्तम्भनम । सा च कथा काशाखण्ड द्रष्टव्या ।
असंगतत्वापनोदाय पूनंकथाप्रसङ्ग सामान्येन स्मारयति--अश्वेति । देवीभागवते
प्रथमस्कन्धे तावदियं कथा स्मर्यते । पुरा किल भगवान् विष्णुर्यज्ञसंरक्षणादिघनतर
कार्यार्थं कृतबहुजागरः श्रान्तः शाङ्गधनुष: कोटिं ग्रीवयावलम्ब्य निद्राणोऽभूत् ।
तदा ब्रह्मरुद्रादयः कार्यविशेषसिषाधयिषया तज्जागरणाय वन्निनामककृमिभ्यो यज्ञ
भागमिच्छभूद्यो दत्त्वा तन्मृवात्प्रत्यञ्चामत्रोटयन् तेन कोटरुच्चलनाच्छिरोऽन्य
ीनं क्वापि गतमभत । तत: शोकाविष्टाः सुरास्तच्छीर्षमलभमानास्विपुरसुन्दरी
तुष्टुवुः । मा तुष्टा सतो हयशिराया जनेनं जीवयतेत्याज्ञाप्य भगवत्यन्त धत्त । तत

पूर्व प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चव विस्तरेण त्वयोदितः ।। २ ।।
वणित श्रीपरं चापि महाविभवविस्तरम ।
श्रीमत्पञ्वदशाक्षर्या महिमा वणितस्तथा ।। ३ ।।

स्तथा जीवितो विष्णुहयग्रीवो भूत्वा हयग्रीवास्यं दैत्यं हतवान् । रहस्यजनमखिलं

देवीमस्वादेव लब्धवानित्यादि । तोऽयमश्वानो विष्णुरेव । नदिदं विशेण्यमुक्न
वृत्तान्तस्माग्णेन देव्यनुगृहीतत्वाभिप्रायगर्भम् । अत एव महाबुद्धे इत्यादिविशापणट्रय
न स्तुतिमात्रम्। ललितेति । पद्मपुराणे 'ह'लोकानतीत्य ललते ललिता तेन चाच्यन
इति निर्वचनश्लोके चकारादन्यदपि संभवन्निर्वचनमनुगतम् । पराशक्तिमदाशिवा
६रूपाणि शक्तिशिवयोरुत्तरोत्तरापकर्षवन्ति वहनि सन्ति । तेप च लोका अपि
बहुविधाः । परशिवाभिन्नमहाशक्तिस्तु सर्वलकातीता महाकंलासापराजितादिपद
वाच्ये सर्वलोकोत्तमे लोके तिष्ठति । तस्याश्च शरीरं घनीभतघतवद्रजस्तम: संपर्क
शून्यशुद्धसत्वघनीभावरूपम् । अन्यासां शिवशक्तीनां कतिपयानां सात्विकशरीरा
ण्यपि सत्वाधिक्यगुणान्तराल्पत्वयुक्तानि न पुन: शुद्धसत्वानि । अतः सर्वोत्तमैवैषा
परब्रह्ममूर्ति । अस्या अपि सन्ति रहस्यभता बहवो भेदास्तेष कामेश्वर्यात्मक
मूर्तिरेवेह ग्रन्थे प्रतिपादोति ललितापदेन सूचितम् । ललितं शृङ्गारहावजन्य
क्रियाविशेष: तद्वती ललिता । तेन शृङ्गाररसप्रधानेयं मूर्तिरिति सूचितम् । सैव देवी
क्रीडाविजिगीषादिशीलत्वात । तस्याश्चरितं प्रादर्भावादिस्तोत्रसमदायान्तं कथितं
भवतेति शेष । परमाद्भुतं अत्यूतमत्वात्पूर्वमश्रुतचरत्वादनुपमत्वाच्चेत्यर्थः ।।१।।
अथैतदेव विशिनष्टि सप्तभि: पूर्वमित्यादिभिः । प्रादुर्भाव । 'अमद्वा इदमग्र आ
सीत्,' 'सदेव सोम्येदमग्र आसीत्', 'ना5सदासीन्नो सदासीदित्यादिश्रुत्येकवानय
तथा निर्णीतस्य सृष्टिप्राक्कालिकस्य निर्विशेषचिन्मात्रस्य प्राथमिकः कामकलारूप
रिणामो गुरुमुखैकवेद्यः । स च पूर्व इतः प्राक्, पट्टाभिषेकादिभ्यः प्रथमं वा ।
त्वयोदित इति सर्वत्रान्वेति । अग्निकुण्डात्समुद्भवरूपो वाऽवतारविशेषात्मा प्रादुर्भाव ।
पटुं सकलभुवनसाम्राज्याधिकारस्तस्य विषयेऽभिषेचनं स्वायत्तीकरणेतिकर्तव्यतारू