पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[
सौभाग्यभास्करव्याख्य

शतिरेवत्यर्थः । निधयो नव • नवग्रद्वारनिधिप्रजेश।' इति छान्दसीयवचनात् ।
कुलपदारधानि नामानि नव 'कुलामृतैकरकेि त्यारभ्य कुरुपिणीत्यन्तानि ।
अन्ग 1: सूर्या द्वादश श्रीपदारब्धाः श्रीमतेत्यारभ्य श्रीनिवेत्यन्तानि । कामपदा
रब्धानि राजमंख्याकानि पाइश कामेशबद्धमाङ्गल्येत्यारभ्य कामकेनिरङ्गितेत्य
न्तानि । विद्वाङ्गी वि इत्यक्षरारब्धान्चे कोनचत्वाशित् विशुक्रप्राणहरणेत्यारभ्य
वि:ि1णोत्यन्ताति । विगुणैर्गुणनिधिगृणप्रिया गुणातीतेति त्रीणि । नितां निकाः
रारदधानि पष्टि: निजारुणेत्यरन्य नरालम्बान्तानि । एकान्तां ताम्बूलपूरितम्
ग्वी-यंक न:म । बिन्दुगां विन्दुमण्डलवामिनी बैन्दवासना विन्दुनर्पण

ललितानामसहस्र छलार्णसूत्रान्यायिन्य
परिभाषा भाष्यन्ते संक्षपाकौलिकप्रमोदाय ।। २ ।।
पञ्चाशदेक श्रादौ नामसु सार्धह्यशीतिशतम् ।
षडशीति: साधन्ते सर्वे विशतिशतत्रयं श्लोकाः ।। ३ ।।
मनसतयाम्लाइवाम्बाश्वोक्तिध्यानमेकेन ।। ४ ।।


अगस्त्य उवाच ।


अश्वानन महाबुद्ध सवंशास्त्रविशारद
कथितं ललितादेव्याश् वरित परमातृभुम् ।। १ ।।


मतृप्टेति श्रीणि । महारम्भां महापदारब्धानि द्विचन्वारिंशन् महालावणयेत्यारभ्य
महेश्यन्नानि ।। १ । छलाक्षरनाममूत्रेभ्यो नामविभागादेर्विन्नम्बेन क्लिष्टाया जा
यमानत्वात्तत्रत्या व परिभाषाः सुलभोपायेन सुबोधः इति विद्योपामकानां नोषाय
कथ्यन्न इम्यर्थ. । छलाक्षरसूत्राणां विलम्बिाथैवैधजनकन्वं तत्र तत्र प्रकटीक ि
टयामः ।। २ । ।दौ प्रथमभागे पञ्चाशदेकश्च । एकपञ्चाशाचुछलका इन्:५
वक्ष्यमाणम्य सहस्रभोजनप्रयोगस्य बहुदिनक्रियमाणत्वपक्षे प्रथमदिन एकपञ्चाशाच
छलोकपाठः । ध्यानश्लोकस्तु प्रत्यहं पठनीय इति वैषम्यध्वननाय विभज्य कथनम् ।
मु विगये द्व्यशीत्युत्तरं शतमर्घश्लोकश्च अन्ते फनश्रुत्यादिप्रकरण ।
त्रीणि शतानि विशतिश्च इलोका इत्यर्थ ।। ३ । अथ प्रयमभ:गं विभज्य दशं
यति-भू. एक : । नृपालाः षोडश । अध्युष्टं सार्धत्रयम् । मृनिरगस्त्यः । हयाश्व
पदानि हयग्रीवपराणि । दशश्लोका अगस्त्योक्तिरू ] इत्यादिरीत्या यथाक्रममन्वय ।
अगस्त्यारूयो हि महामुनिः श्रीविद्योपासकाग्रेसरस्तत्रभवतो हयग्रीवस्य देश
केन्द्रम्य मखाद्ब्रह्माण्डुपुराणीयैर्मन्त्रन्यासपूजापुरश्चरणहोमरहस्यस्तोत्राख्यैः सप्तर्भि
खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकण्यं इतोऽपि परमरहस्यं नामहस्रमस्तीति
तपोवनादेव निश्चित्य तद्भक्तायागि मह्य किमिति गुरुभिर्न उक्तमित्यनुपदेशनिमि
तांशे सदिहानः पृच्छतीत्याह भगवान् सूत ।४। न गच्छतीत्यगः पवतस्तं विन्ध्यः