पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०८
[फलश्रुतिः
ललितासहस्रनाम ।

ननु कूर्मपुराणवौ देवीसह नामादिकमष्यभ्यूनानतिरिक्तसहस्रसंख्याकमेवेत्यत
आह-स्यनमिति । रहस्यानां न्यासजपदिरूपाणां मध्ये इति निर्धारणे षष्ठी ।
तेन रहस्यमयस्य रहस्यतममित्यर्थः। ननु रहस्यतमन्यपि गङ्गासहस्रनामदीनि
स्कान्दादावुपलभ्यत एवेत्यत आह--सलितेति । तेषां ललितातोपकृष्टदेवताप्रति
करत्वेन सर्वोत्कृष्टदेवताप्रतिरमिदमेवेत्यर्थः ।
नान्नदृशमपि किंचित्संभाव्येतेत्यत आह--अनेनेति । सदृशं रहस्यतमत्वे
सति ललिताप्रतिकरस्वरूपसाधारणधर्मवत्वरूपसादृश्यवत् । स्त्रोत्रं स्तोमान्तरम् ।
एकस्मिनूपमानोपमेय भावाभावात् । न भूतं इतःक्षणात्पूर्वकाले । न भविष्यति इत
उत्तरकाले। भविष्यतीत शत्रन्तस्य सप्तमी वा। वर्तमनक्षणस्य तादृशस्तोत्रो
त्पत्स्ययोग्यत्वात्काश्रयासंबन्धतादृशमसदेवेति भावः । अस्य विशेषणद्वयस्यान्यत्र
सस्वप्रतिपादनाय विशेषणविवरणपर उतरः सर्वोऽपि ग्रन्थसंदर्भः ।। २३५ ।।

सर्वरोगप्रशमनं सर्वसंपत्प्रवर्धनम् ।
सञ्चपस्पृशमनं कालमृत्युनिवारणम् ।। २३६ ।।

तत्र रहस्यतमत्वं विवेचयति द्वाभ्याम् । 'प्रयासतारतम्यासफलतारतम्य 'मिति

न्यायेन फलभूमसाधनं कष्टसाध्यत्वस्य प्रसिद्धतमवद्वर्तुफलसाधनमप्यल्पायाससाध्यं
कमं रहस्यतमम् । तत्र नामकीर्तने प्रयासेयत्तायाः स्पष्टत्वात्फलभूमानमेव विवृ-
गोति । सर्वे रोगा असाध्ययाप्यादिभेदभिन्नाः।
दारिद्रघस्यापि रोगतुल्यत्वेनोपस्थितत्वात्तदभावनियतसंपद, दैरपि फलस्वमाह।
सयंसंपति । अथवा संपदारोग्ययोः परस्पराभवव्याप्यवादारोग्ये सति दारिद्रयं
स्यादेवेति शङ्कामपाकुर्वन्नारोग्यं संपत्या समुच्चिनोति - सर्वसम्पदित । गजतुरग
समृढादिभेदभिन्नानां संपदामित्यर्थः । सत्रं अपमृदयवः सर्वव्याघ्रादिनिमित्तक: ।
अत्यल्पमिदमुच्यत इत्याह-कालेति काले आयु:परिमाणपरिसमाप्त। तेनापमृत्यू
नामायुर्मध्य एवं प्रसकितवंततैलादिसाचिव्येऽपि चण्डवातादिकृतदीपन शवदिति
सूचितम् ।। २३६ ॥

सबंधारातशमनं वर्षायुष्यप्रापकम्
पुत्रप्रथमपुत्राणां पुरुषार्थप्रदायकम् ।। २३७ ।

सवं ज्वरा ऐकाहिकादिसान्निपातिकान्तास्तत आदितस्तप्रयुक्ता शिरतोदादि-

रूपा पीडा तेषां शमनं नाशकम् । अथवा सेवंथ ये रोगा इत्यादिरीत्या पदचतुष्टयं
ध्यास्ये यम्। तेन जातेष्ट्यादिवफलसाधनयोर्वीर्थाधिकरण्यमपि सिदधति । ततश्चान्
यनिष्ठफलोद्देशेनान्यस्यापि साधने प्रवृत्तिरिह यू-तेति मन्तव्यम् । रोगैरेव सिद्ध
वरात्र्याः पार्थश्चयेन प्रहेयं गोबलवदंन्यायेन । यद्वा वक्ष्यमाणकाम्यप्रयोगानुसारेण