पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXIV

निर्यातीव पदाम्बुजान्मधुरिपोः सौतीव पद्यालयां
वेक्तीव पयोम्बुनी विहरति स्रष्टर्मुखाब्जेष्विव।
किं च स्मेरयतीव कैरववनी द्विष्ट करीन्द्रानव
क्षमां मूध्व बिभर्ति कीर्तिरमला श्रीभारतीयज्वन । १०६ ।।

हीरति काझयां हारति चोलतटेऽङ्गेषु चन्दनाम्बवति।
कुन्दति कुन्तलदेशे कीर्तिर्गम्भीररायतनयस्य।।। १०७ ।।

कीय यस्य जगतये धवलिते सर्वे गजाः स्वर्गजाः
किंचोच्चैःश्रवसो हया नृपतयः सर्वेऽपि सीरायुधः ।
नद्यः स्वः सरितोऽखिलाः फणभूतो दर्वीकराधीश्वराः
शैला हन्त हिमालया ववृतिरे सर्वे सुराः शङ्कराः ।।। १०८॥

कुमुदं वर्धयन्पोल्लासी कोऽप्येष भास्करः ।
दुन्दुभिं ध्वनयनुव्यां प्रमोदी दिनमानशे ।|| १०९ ।।

वयसि चरमे लब्ध्वा सह्याद्रिजातटगेहितां
विदितनिखिलत्रयन्तार्थ चिदैक्यविभावनात्
महिमहति क्षेत्रे मध्यार्जुने शिवतां गतो
ऽप्यमलवपुषा कीत्या जागर्ति शाश्वतिकेन सः।।|| ११० ।।

अन्येन्द्रं जगदस्थितेन्द्रमपि वा कर्तु प्रगल्भेऽन्वये
सम्भूतो ननु बालकृष्णसचिवोतंसस्य रूपान्तरम्।
लक्ष्म्यम्बाहदयाम्बधेर्हिमरुचिः प्राः प्रशस्यामिमां
प्राणैषीत्सुमतीर्यथामति जगन्नाथाभिघानः कृतिम् ।|| १११ ।।

अब्दे प्रमोदसचिवे शब्दार्थपष्कृिता कृता कृतिना।
भास्करविलाससंज्ञा भायादुवने कृतिक्षिरायैषा।।। ११२ ॥

अनेन वागध्वरेण समाराद्धा कथंचन
दयतां देशिकात्मा मे देवी श्रीललिताम्बिका ।।। ११३ ।।

इति श्रीविामित्रमहर्किगोत्रपयोधिकैरवमित्रस्य
श्रीमद्भास्कररायभारतीदीक्षिताभिचिदन्तेवासितासनाथस्य जगन्नाथस्य कृतिर्भास्करविलासकाव्यमिदं
भुवनाभोगाख्यं सम्पूर्णम्।