पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXIII

एवं धिया त्वयि घृते निहते सति
त्वमाषाढभूतिनिपतद्विलसति युक्तम् ।|| ९८ ।।

कूपाकृपारकुल्यास्वथ च नदनदीन्नेयकासारवापी
ष्वापातालं प्रविष्टर्दशशतगुणितैरंशुभिर्वारि भूरि ।
ग्राहं ग्राहं निषिञ्चन्नवसि दिनपते विश्वमेतत्समस्तं
तते किं वर्णयामो निरुपधिकरुणां दासशौण्ड्यं च भूय ।। ९९ ।।

भूषावानखिलैर्गुणैः स्वकृतिभिः सन्तानवान्भूयसा
विद्याभिर्धनवान्सुधाधवलया कीत्र्या विरं देहवान्।
पित्रा देवतवानभूत्सुकृतवाँल्लोकोपकारेण यः
साधण्यं लभताभनेन भुवि कः श्रीभारतीयज्वना।|| १०० ।।

श्रीमद्रास्करराय नैकजनिषु त्वद्दामतोयैर्भूत
दासर्ग जलधेरवाप्तजनुषः स्वः शाखिनो गोश् सा ।
औदार्य भजते हि कारणगुणाः कार्येषु न स्युः किमि
त्येनं पृर्णमनोरथा प्रतिदिशं सर्वेऽर्थिनोऽप्यस्तुवन् ।।।। १०१ ।।

नाद्रह्मात्कस्मा अपि नास्मार्षींच्चेतसापि परदारान्।
नास्पहयत्परराये भास्कररायो मखी धन्य ।|| १०२ ।।

अदीधरच्चेतसि चन्द्रचूडमबीभरद्बन्धुजनं स दीनम्
अचीकरत्किंच मखानशेषानतीतरत्संसतिमात्मभक्तान् ।१०३॥

पद्मोल्लासैकहेतुर्निखिलकुवलयस्यापि मोटप्रदाय
लोकालोकोदरैकोदयमथ परतोऽप्यस्य देदीप्यमानः ।
अहयेव प्रोजिहानं दिनमनु च निशां द्योतमानः प्रकाश
तिग्मांशानतिशेतां कथमिव सुमहान्भारतीयः प्रकाशः । । १०४ ।।

श्रीमद्रास्करराययज्वतिलकस्योच्चैर्यशः स्रोतसः
पात्रं दिग्वलयान्तरालमभवद्वैरोधसी रोदसी ।
अश्मानन्ति कुलाचला जलधयः सप्तहदन्येन्दवं
बिम्बं कम्बवतीह नूनमुडवः शम्बूकगुम्भन्ति च ।१०५