पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXI

कीर्तिस्तस्य वरीवधीतकि जनाः सर्वेऽपि चाकत्थति
स्वर्ग चाभिपनपदीतकि न चैतेभ्यः सनीस्रस्यते ॥॥ ८० ॥

भृश्यकूलकुकूहनाथ हरिणा जाल्मत्वमध्यापितान्
धिग्दण्डाजिनिकान्धकिद्धकिदिहायश्शूलिकान्पार्थकान्।
ब्रह्मात्मैक्यपरो नु योऽनुरहसं यायावरः सस्यको
मत्र्यत्रा समयाकरोति विधिवतेनास्त्वजर्य मम ।|| ८१ ।।

द्रव्याश्रयी गुणोऽथ च दुःखध्वंसो विमुक्तिरिति च मुनिः।
ऋतमाह गौतमोऽसौ त्रिभुवनमपि साक्षि यदिह सानुभवम् ।॥ ८२ ॥

द्वित्रप्रस्तरखण्डगर्भकुतुपध्वानभ्रमाधायिवाक्
चेद्वैयाकरणो मनागपि रसं काव्यस्थितं विन्दति ।
तन्वाने सितार्भटी गतरसां मध्येनभः शारदे
निर्धातैिर्बधिरीकृतश्रुतिपुटे को वापराधोऽम्बुदे || ८३ ।।

शुष्कोदर्ककुतर्ककर्कशगिरा चोद्यानि ये कुर्वते
साहित्येऽनुभवैकगोचररसे स्युस्तेऽपि चेत्पण्डितः ।
को मन्तुर्महिलां निहत्य कुचयोरन्त्राणि संप्राश्नतां
वृक्षाणां कुसुमानि मर्दितवतां शाखामृगाणामपि ।|| ८४ ।।

वित्ते तत्पुरुषे तु तत्पुरुषति त्वन्नान्नि शैवाग्रणी
रल्पः कोऽपि समाश्रयन्निह बहुत्रीहिं बाहुव्रीहिभाक्
श्रीरामेश्वरकर्मधारयमुनीकुर्वन्कविर्भास्कर
कस्मादण्वपि कर्म धारयति न द्वन्द्वेऽपि निर्द्धनद्वति ।। ८५ ।।

कावेरि त्वं सरस्वत्यनवरतसमाविष्टचित्ता तथाहं
न क्रोधस्ते ममापि त्वमहमपि कवेरात्मजत्वं प्रपन्नौ।
भूमि न्यछत्कबन्धा त्वमहमपि यदा जीवनं पातुमीहे
त्वं मे पातुं तदिच्छस्यनितरगुणयोरावयोः को विशेषः ।। ८६ ॥

'गया प्रयाग' द्वितयं वैपरीत्येऽपि तादृशम्।
'काशिका ' पि तथैवातस्त्रिस्थली स्तूयते बुधैः ।।। ८७ ॥