पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१२९
सौभाग्यभास्करव्याख्या ।

इत्युक्तस्य नारायणस्य परमशित्रस्य स्त्री नारायण । तुरीयं प्रकृय 'स: श्रीपतिः
सोऽपि च पार्वतीपतिरिति काशीखशत् । लक्ष्म्यभेदाभिप्रायेण वेयमनितः।
वस्तुतस्तु ‘पुंयोगादाख्याया' मिति सूत्रे पुंयोगपदेन न वधूवरभव एव विवक्षितः।
पितृपुत्रभावरूपसंबन्धस्यापि तत्रोदाहरणदर्शनात् । तेनेह भ्रातृभगिनोभत्रिरूपे
पुंयोगे द्वीप । नारायणभगिनीत्यर्थः । अत एव 'नारायणीसहचराय नमः
शिवाये 'यत्रैवमेव व्याचक्षते । नारायणस्य गौर्या सहभेदादपि नारायणी ।
तदुक्तं कूर्मपुराणे गुणिशिवेन

अहं नारायणो गौरी जगन्माता सनसनी ।
विभज्य संस्थितो देवः स्वात्मनं परमेश्वरः।।
न मे विदुः परं तत्वं देवाद्या न महर्षयः ।
एकोऽहं वेव विश्वात्मा भवानी विध्णुरेव च ।


इति । देवीधुराणं तु

जलयनामले(?) सुर्यासमुद्रशयनाथवा ।
नारायणी समस्याता नरनारीः प्रकुर्वंति ।।


इति । इयं च सुपाश्र्वक्षेत्रे प्रसिद्ध उक्संच पाये देवीनेत्राम्णये 'नारायणी
सुपा इवं तु त्रिकूटे भद्रमुन्दरी ’ति ।
नव रूपेति हकारादिषु बिन्दोरुपर्यधुनन्द्ररधीत दनादान्तशकिसध्यपकाः
समनोन्मन्यस्याः सूक्ष्मसूक्ष्मतरमूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वा
नाद इत्युच्यते । तत्स्वरूपं च सहस्रदल ने रोधिन्यास्यं यदुक्तं ते नादस्नस्थो
बंसंस्थितः । पद्मकिञ्जल्कसंकाशः कोटिसूर्यसमप्रभः । पुरैः परिवृतोऑस्यं
रियारस्य 'तस्योत्सङ्गगतामूध्वगामिन परम शिवाम् । ध्यायं 'दिश्यन्तं तादृशं
नादे रूपं यस्याः सा नाद एव रूपं यस्या इति वा ।
नामहपैति – सन्ति हि परस्परविवेकेन चिदचिट्ठन्थिरूपेण भासमनानि
जगतः पञ्च पर्वणि ‘अस्ति अति प्रियं नाम रूपं चेत्यंशपत्रकम् । अद्यत्रयं
ब्रह्मरूपं जगदूपं ततो दृय ' मित्यभियुक्तविवेचितानि । तत्र जगद्वपयोर्नामरूपयो
मिथ्यावासाभ्यां विर्वाजता। असत्यसत्ययोः संदधस्यापि मिथ्यात्वेन वास्तविक
स्ताभ्यां संबन्धः सत्येन सह भवतीति भावः । आमनति च छन्दोगः आकाशो
है वै नाम नामरूपयोनिधेहि ते यदन्तरा त ‘ति । चि चकित हए आकाश
एवं नामरूपयोनिर्वाहकस्तदुभयं विना यदधिष्ठानमात्रमवशिष्यते तदेव प्रहृति
तदयं: ।।