पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
९७
सौभाग्यभास्करव्याख्या ।

सर्वतश्रेत- धामणे इवादिसन्तस्राण्येव रूपं शरीरमस्याः। सर्वतन्त्रंनरुप्या
वा ? तदुक्तं -

बहुधाप्यागमंभिक्षाः गन्थनः सुखहेतवः ।
वय्ये च निपतन्यंते स्रोतस्विन्य इवर्णने ।।


इन । शरीरपक्षेऽपि कामिकागमे—

वामिकं पदकमलं यो मजं गर्फयोर्यगम ।
पाइझ्याङ्गूलरूपे करमब्रसृताह्वयं ।
अजिता जानुनोर्युग्मं दीप्तमद्य विभो: ।
पृष्ठभागेऽशुमानस्य नाभिः श्रीसुप्रभेदकम् ।।
विजयं जठरं प्रादूनियर हृदयामकम् ।
स्नयभवं स्तनद्वन्द्वमनलं लोचनत्रयम् ।।
वंगमः कण्ठदेशो रुकतन्त्रं प्रतिद्वयम ।
मुकुटं मुकुटं तन्त्रं वहवो भविमलागमाः ।
चन्द्रज्ञानमुरः प्रोक्तं बिम्बं वदनपङ्कजम् ।
प्रोदगततःचं रसना ललितं गण्डयोर्युगम् । ।
सिद्धं ललाटफलकं संतानं कुलद्वयम् ।
करणं रनभूषा थाष्ठातुन ।वसनामकम्
अङ्गोपाङ्गानि रोमाणि तत्राण्यन्यानि कृत्स्नशः ।।
एवं तवात्मक' रूपं महादेव्या विचिन्तयेत् ।


इति ।
म नमनौति -- भ्रूमध्यदष्टमं स्थानं ब्रह्मरन्ध्रादधस्तनं मनोन्मनीति कथितं
वद्या | तस्वरूपं स्वच्छन्दसंग्रहे

या शक्तिः कारणत्वेन तद्ध्वं चोन्मनी स्मृता।।
नात्र कलकलमानं न तत्त्व न च देवता ।
मुनिवणं परं शुद्धं द्रवघं तदुच्यते ।
शिवशतिरिति ख्याता निबंकल्प निरञ्जना ।।


इत। अत एव ‘वामदेवाय नमो ज्येष्ठाय नमः’ इति श्रुतौ प्रसिद्धस्य मनोन्मनाय
मिंवस्य शक्तिरिति व । त्रिपुरोपनिषपि-

निरस्तविषयामि ह्र संनिरुढं मनो हृदि ।
ययात्युन्मनीभावं तदा तत्परमं पदम् ।


१. मकुटं मकुट 4. विपुलागमः 3. रक्तभष। 4. तन्त्रात्मक