पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
९३
सौभाग्यभास्करव्याख्या ।

मृत्युमथनेत - भक्तानां मृत्यु मथ्नानं ति नथ = अथ कस्मादुच्यते मम
तादियमृतत्वं प्राप्नोतीत्यक्षयत्वं प्राप्नोति स्वयं द्वं भवती' ति ग्रेपुरेपनषद्धतेः

निष्क्रियेति -। विहितनिषज्ञरूभक्रियारश्चियन्निति। ‘अशरर वरत्र
सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः । यद्व फ़िक्षन्यग्रमन्तरेणैव छ शैदिकर-
भावमापन्ना । तदुक्तं विष्णुपुराणे

यथा संनधिमात्रे ण गन्धः क्षोभय जायते ।
मनसो नोपकर्तृ वतथसी परमेश्वरः ।



निष्परिग्रहेतिः निर्गतः परग्रह । यस्या. १रग्रः nरज
उनै पथ को करनेमलयो' रिति मेदिनी ।। १०० ।।

निस्तुल नीचकुर नर पाया निरज ।
बुलं भा दुर्गम दुर्गा दु नहीं सुखप्रद ।। १०१ ।।
दुष्टदूरा दुराचरशमनी वोषवर्जितः ।
सर्वज सान्कर्ण समधिकंवज : H १२२ ।।



निस्तुलेत -उपमाभावाग्निस्तुल झुइश्रान्तधीजत 'मिति ।त्रपूषनिषत् ।

नोलचकुरेति नलादिचक्षुरेः कुशला अस्य : ।।

नि रोपे ते - अं7ययय नशस्तद्रहित ।

निरभ्ययेति - अस्ययोऽतिक्रमे दण्डे विनशं दयञ्शृणु। 'fत विश्वकोशन्-
सरेणातिक्रमादिरहिता निर्यय? । ।

दुर्लभति--दुर्लभ योगिनामप्यमध्यमः ।।

दुर्गमेति - -अत एष दुर्गम। 'धनूमशक्यत्वात् अगंमत झा द:। ।
विद्यते दुर्गमं यस्या इ ते तदर्धेः । सायदैत्यवधप्रय जल यवन ।

दुर्गे ति--अत एव दुर्गाई । तदुक्तं मर्कण्डेयपुराणे घ|श्रमं समं तन्त्रं च
भगवत्यंत्र

तत्रैव च वधिष्यभ दुगंभस्य महामुरम् ।
दुर्गादेवीति वियनं तन्मे नाम क्षत्रियति ।


१ निघत्वं प्राप्नोति