पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
[द्वितीयशतकम्
ललितासहस्रनाम ।

अहं वै मत्पराभवतनैश्वरं योगमाश्रितम् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु ।


इति भगवतीयवयम् । यद् ‘भवनाशिनीतटं नृमिदमगमदि'ति हालिोप-
निवप्रसिद्धनीविशेषरूपा ।। १९ ।।

निर्विकल्प। निराधा निर्भवे भवनाशिनी ।
मिर्नाशा मृत्युमपम निष्क्रिय निष्परिग्रहा । 11 १९९ ।।



निविकारयेति -विकल्प शुन्यविषयक गदजन्यं ज्ञानम् । तथाच योगसूत्रं
'शब्दमात्रानपातो वस्तुशून्यो विकल्प' इति णश्चन नघणख७ः अपि अस्यन्तासत्यपि
यं ज्ञानं शब्दः करोति ही' ति । फलपरीक्षायां गौतमसूत्रमपि 'बद्धसिहं
तदस 'दिति । तमिळत निवकन्या ; अत्यदयः क्रन्दाद्ययं द्वितीयये 'ति
समासः । तदतिक्रमश्च शब्दजन्यवशे । तेन निवषय कनित्यनपेति फलितम ।
अथवा विकन्पः प्रकारो न विद्यते यस्यां चरमवृत्तं तदृपेति । यद्वा विरुद्धः कल्प.
पक्षो विकल्पस्तदभववती । स्वविद्धपक्षान्तरभावात् । सर्वस्य चाभिनवान्निवि-
शेषे ति पर्यवसितोऽर्थः । 'अरूपवत्र हि तेश्रधानव 'दिति तार्तीयं।के जहामीमासा.
धिकरणं निश्चिकरावैकलिङ्गनाथा ब्रह्मणः साधितन्यत्

नित्यं ति--नेदं रजतमिति ज्ञाने न रजतशधेऽपीदंपदर्थस्ये व बtध्रभाव
निराबाध ।

निर्भवति --अन्योन्यभवस्य प्रतियोगिवसवूननयोगित्वमं बन्धन बभ•
वाग्निभेदा । तद्बलं कोमें

त्वं हि सा परमा शक्तिरनन्ता रमेष्ठिनः ।
सर्वभेदवनिर्ममे सर्वभेदविनाशिनी ।


इति । तत्रैव स्थ उतरे

शक्तिशक्तिमतभेदं वदन्त्ययनमयं: ।
अभेदं चानपश्यन्नि योनि-वचिन्तय ।।


इति

भेषनाशिनो ति--भेदनं भेदमेव वा व्यवहारिक तवज्ञानं न नाशयतीति
तथ ।

निनोति - नाशोऽन्सस्तदभावन्निर्नाशि । मरयं न मनन्तमिति भते ।