पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
अथ प्रथम उच्छासः


नाय महात्मनाऽनेन तैग़बहादुरेण स्वप्राणाहुतिदानेन स्वदेशिभ्यो नव एव पन्थाः दृग्गोचरीकारितः। कृत्तमात्र एव शिरसि वपुरस्य विचेष्ट- माणं यवनाधमसंत्रासात् न केनपि संस्कारविधेयीकरणायोत्थापितं विधेश्च विलासात् प्रकृत्यापि शोकसंवेदनमाख्यातुम् रोषाविर्भूतये भीमरूपस्य वात्याप्रकोपस्यावेश आविष्कृत: । दिक्षु च वेतालताल- तरलायमाना: विरेसुः विदीर्णकलकण्ठनादाः शिवाः । प्रतिभवनं चाट्टालकोपेताः करुणं चुक्रुशुः ध्वांक्षाः । मनस्विमनुजमरणत्रासत्रुटि- ताश्च व्यकिरन् विहायसि विहगगणविहारपरिहारकृतस्तारागणाः । पाश्र्वस्थपादपैरपि प्रियजनपरिभवनिराशै: पत्रमिषेणात्राणि मुक्तानि । विहरद्भिर्विचरद्भिश्च गवादिभिरपि स्वरोमन्थमोचं समवेदनत्वं प्रख्यातम् । अनित्यस्य शरीरस्य शरीरिणा शिरोलोपमवाप्यानवाप्यं यशः एवावप्तम् । रजोऽवकीर्णं वपुर्हि तत् जनगणविक्रोशदीर्यमाण- गलगह्वरसमेतं बीभत्सदर्शनमपि सत् श्रीभद्रवर्धकमेव जातम् । नियम निष्ठत्वनिरतो हि नाऽनूनसत्त्वः सत्त्वतिरेकात् सत्त्वासत्त्वनिरपेक्षि- त्वात्सत्वसत्यसव्यपेक्षी सद्धर्मसमुत्थानशीलः सताम् सुहृदसतां च दुरहृद् दुर्जनदुर्नयानायवडिशवागुराबद्ध इव शफरः शोच्योऽशेत् । शयानः शरीरेणोत्थानशीलश्च शर्मणि घर्षितोऽपि प्रकर्षित: संलुप्तोऽपि विलिप्तकीर्ति: संपिष्टोऽप्यक्षुद्रारिणा बलीयसा बलिनाऽबलीकृत: सबलीकृतः स्वदेशिभि: सोत्साहकृन्निरशिषां निरहङ्कारकृत्कोऽपि कर्मीकृतपुण्यकर्मेव मनस्वान् जेतृनामासुजन एव स्वजनान् सुहृज्जनांश्च विहाय प्राणान् पणीकृत्य परैरलक्ष्य इव गुरोरस्य शीर्षम् कराभ्यामा- कलय्य विद्रुतः प्रापत्पुरं स्वानन्दपुरप्रख्यम् । लुवाणवंश्यश्च पणिनां वरेण्यः कोऽपि करुणार्द्रेचेताः कबन्धमस्य शकटेन निर्वाह्य सपद्येव कार्पासकर्पटपिहितं चकार । राजकोपपरिहारार्थी च स: अन्त्येष्टि- क्रियाभिलाषी स्वगृहमेवाग्निसात्कृतवान् ।

 साग्निकृते गुरुशरीरसहिते स्वेगृहे जेतृनामा शिष्यस्तस्य शीर्षमिदं कराभ्यां संगृह्यास्य पुत्रं गोविन्दसिंहं समदर्शयत् । पितृशिरः कृत्तमवलोक्यापि स मनागपि न चचाल चेतसि बाष्पबिन्दुमपि न मुमोच धीरः । धैर्यधनश्च साधुरसौ न किमपि दुष्करं कर्तुमारेभे । मोहपरीतो वा न भृगोरात्मानमपातयन्न चापि स्वमुद्बध्य व्यापादनपरो बभूव पितामहीं मातरं च सान्त्वप्रायैर्वचोभिराश्वासयन् शोकविह्वले ते प्रकृतिस्थे चकार । माताऽप्यस्यानु मरणक्लैब्यं परिजहे सिहीव शावमुत्ते-