पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
350
[बालकाण्डः
दितिगर्भभेदनम्

 तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।
 सहस्राक्षो नरश्रेष्ठ ! परया गुणसम्पदा ॥ ९ ॥

 परया गुणसम्पदेति । शुश्रूषकसुपुत्रगुणगणसम्पदेत्यर्थः ॥ ९॥

 अग्निं कुशान् काष्ठमयः फलं मूलं तथैव च ।
 न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ १० ॥
 गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।
 शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ ११ ॥

 सैव गुणसम्पत् प्रकाश्यते-अग्निं कुशानित्यादि । पुत्रत्वाद्गात्रसंवाहनादिः । दितिं परिचचारेति कथनं एवं पितृवचनस्याशक्यान्यथातनत्वात् भविष्यदरातेः मातृप्रीत्या आराददितिवक्ष्यमाणरीत्या सौमनस्यसिद्धयेऽसत्याशुच्यवकाशे न्यायप्राप्तरातिविनाशाय । अथापि कथमेतत्परिचर्यामियेष दितिः ? दैवभाययैवेति केवलमिहोत्तरम् ॥ १०-११ ॥

 अथ वर्षसहस्रे तु दशोने रघुनन्दन !
 दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥

 दशभिरूनं-दशोनम् ॥ १२ ॥

 याचितेन सुरश्रेष्ठ ! पित्रा तव महात्मना ।
 वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १३ ॥

 सुतं प्रतीति । सुतप्राप्तिं प्रतीत्यर्थः ॥ १३ ॥

 तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर !
 अवशिष्टानि, भद्रं ते, भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥

 तदर्थ-तपश्चरन्त्या इति षष्ठी ॥ १४ ॥