पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
297
सोऽत्यजत् स्वीयतेजोऽशं भूमौ संप्रार्थितः सुरैः

 [१]अथ शैलसुता राम ! त्रिदशानिदमब्रवीत् ।
 समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ २१ ॥

 उमां च शिवं चैव पूजयामासुरित्युक्तम् । तदा उमादेवी पूजां नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह-अथ शैलेत्यादि ॥ २१ ॥

 यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया ॥ २२ ॥
 अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ।

 किन्निमित्तः क्रोधः, कीदृशश्च तच्छाप इत्यतः-यस्मादित्यादि । यस्मात् मया ईश्वरादौरसपुत्रकाम्ययैव क्रियमाणा सङ्गतिर्निवारिता, तस्मात् हेतोः स्वेषु दारेषु औरसं अपत्यं नोत्पादयिष्यथ ॥ २२ ॥

 [२]अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नयः ॥ २३ ॥
 एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ।

 अत एव–अद्यप्रभृतीत्यादि । मच्छापादेव पत्नयः इत्यादि ।

 अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ २४ ॥
 न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
 प्राप्स्यसि त्वं, सुदुर्मेधे ! मम पुत्रमनिच्छती ॥ २५ ॥

 पृथिवीमपि शशापेत्यत्र हेतुः-मम पुत्रमनिच्छतीति । अविघ्नसम्भोगसुखं यथाकालं सम्प्राप्तनिजभर्तृतेजोगर्भभरणरूपं पूर्वं लोकवदौरसं पुत्रं मम ईप्सितं अनिच्छती-अननुकुर्वती, देवेप्सितं चान्याय्यमनुकुर्वती चासीरिति यतः, अतः अनेन हेतुना एकरूपा अपि त्वं


  1. एतदनन्तरं-अप्रियस्य कृतस्याद्य फलं प्राप्स्यथ मे सुराः । इत्युक्त्वा सलिलं गृह्य पार्वती भास्वरप्रभा । इत्यधिकं क्वचित्-ङ
  2. एतदनन्तरं 'पत्न्यो न जनयिष्यन्ति यद्यप्रभृति चात्मजान्' इत्यधिकम्-ङ.