पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
284
[बालकाण्डः
विश्वामित्रवंशवर्णनम्

 उपसंहरति-एषेत्यादि । मम गाधेरुत्पत्तिः, स्वस्य वंशस्य कुशात् ब्रह्मपुत्रात् उत्पत्तिः कीर्तिता | देशस्य शोणकूलीयदेशस्य गिरिव्रजस्य प्राचीनकर्त्रधिष्ठानमूलो वैभवश्च कीर्तितः । हे राम ! त्वं यद्वृत्तान्तं मां परिपृच्छसि, वर्तमानसामीप्ये लट्, पर्यपृच्छः, तत्सर्वमुक्तमिति शेषः ॥ १३ ॥

 गतोऽर्धरात्रः काकुत्स्थ ! कथाः कथयतो मम ।
 निद्रामभ्येहि, भद्रं ते, मा भूद्विघ्नोऽध्वनीह नः ॥ १४ ॥

 अतः परं न प्रष्टव्यमित्याह-गत इत्यादि । अर्धं रात्रेः अर्धरात्रः । 'अर्धं नपुंसकम् ' इति समासः । 'अहस्सर्व' इत्यच् ।'रात्राह्न' इत्यादिना पुंस्त्वम् । इहाध्वनि विघ्नो मा भूदिति । श्वोगन्तव्याध्वनि निद्राभावप्रयुक्तजाड्यमूलो विघ्नो मा भूदित्यर्थः ॥ १४ ॥

 निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
 नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ! ॥ १५ ॥

 निष्पन्दास्तरवस्सर्व इति । मध्यरात्रे वायोश्वाल्पस्पन्दादेकदेश-स्पन्दमूलशकुन्यादीनामप्यस्पन्दात्तरूणामप्यस्पन्दत्वम् ॥ १५ ॥

 शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।
 नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥

 शनैर्वियुज्यत इति। वर्तमानसमीप्ये भूते लट्, वियुक्तेति यावत् । अश्विन्यादिनक्षत्रैः केवलताराभिश्च गहनं-व्याप्तं नभः उक्तरूपैः ज्योतिर्भिः–उपाधिभिः नैत्रैः-चक्षुर्भिः सहस्राक्षवदावृतं व्याप्तमिव अवभासते । एवं स्थिते नैत्रेरंशुकैरित्यादि प्रलपति ॥ १६ ॥