पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
281
ततः स्ववंशचरितं विश्वामित्रोऽब्रवीत् तदा

अथ चतुस्त्रिंशः सर्गः
[विश्वामित्रवंशवर्णनम्]

 कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव !
 अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १ ॥

अथ प्रकृते किं ततः इत्यतः-कृतोद्वाह इत्यादि । अपुत्र इति । पूर्वं कन्याशतमात्रस्यैव लाभात् । पुत्रार्थेयं पौत्री ॥ १ ॥

 इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् ।
 उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ २ ॥

कुशः-कुशनाभस्य पिता ॥ २ ॥

 पुत्र ! ते सदृशः पुत्रो भविष्यति सुधार्मिकः ।
 गाधिं प्राप्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥

 किमुवाचेत्यतः-पुत्रेत्यादि । हे पुत्र कुशनाभ ! ते-तव सदृशः सुधार्मिकः पुत्रो भविष्यति, पुत्रीयेष्टिसमाप्त्यनन्तरं किञ्चित्कालात्परं भविष्यति, न तु द्रौपद्यादिवत् तत्कालम् । हे पितः ! कोऽसौ मया प्रापणीयपुत्रः ? इत्यतः-गाधिमिति । गाधिं-गाधिनामानं पुत्रं प्राप्स्यसि; तेन च गाधिना शाश्वतीं-शश्वद्भवां, अण् बहिषष्टिलोपवचनादव्ययानां भमात्रे टिलोपः क्वचिन्न, ततो ङीष् कीर्तिं प्राप्स्यति ॥ ३ ॥

 एवमुक्त्वा कुशो राम ! कुशनाभं महीपतिम् ।
 जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ ४ ॥

 एवमुक्ता कुशः आकाशमाविश्य ब्रह्मलोकं जगाम । एतेन रामवत् कुशस्यापि ब्रह्मपुत्रावतारत्वनिरतिशयवैभवतः पुत्रानुग्रहपूर्वं