पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३ सर्गः]
277
ताः सुता: ब्रह्मदत्ताय कुशनाभो मुदा ददौ

 ऊर्ध्वरेताः-सर्वोर्ध्वब्रह्मलोकोन्मुखरेतस्त्रयः । ब्राह्मं तप इति । श्रीमत्स्वकुलब्रह्मविद्यया श्रीमदादिगुरुब्रह्माविषयं तपश्चित्तैकाग्र्यं,मनसश्वेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः' इति स्मृतिः । अत एव ऊर्ध्वरेतस्त्वविशेषणम् । ब्राह्मतपोमात्रे तस्यावश्यकत्वात् ॥ ११ ॥

 तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।
 सोमदा नाम, भद्रं ते, ऊर्मिलातनया तदा ॥ १२ ॥

 तप्यन्तं-दाहार्थेऽपि व्यत्ययात् श्यन् । गन्धर्वीति । जातिवाचित्वात् ङीष् । यदा चूली तपश्चरति, तत्र-काले ऊर्मिलातनया सोमदानाम गन्धर्वी 'भगवन् ! ते मयि भद्रमस्तु-अनुग्रहबुद्धिरस्तु' इति पर्युपासते स्म । एवमादिदुर्योजस्थलं त्यक्त्वैव गच्छति, विद्धकर्णस्य न विकलतेति न्यायेनान्यः ॥ १२ ॥

 सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
 उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥

 उक्तानुवादपूर्वंं गन्धर्व्याः कार्यसिद्धिः प्रदर्श्यते-सा चेत्यादि । काले-शुश्रूषाजनितधर्मपरिपाककाले । गुरुरिति । एतेन गुरुशिष्यभावेन दिव्ययोगिनीयोगिनामकल्मषतपः प्रवृत्तिरस्तीति सुस्पष्टं प्रतिपादितम् ॥

 स च तां कालयोगेन प्रोवाच रघुनन्दन !
 परितुष्टोऽस्मि, भद्रं ते, किं करोमि तव प्रियम् ॥ १४ ॥

 कालयोगेन–तपः परिपाककालसम्बन्धेन हेतुना तुष्ट इति शेषः । किं प्रियमिति योजना ॥ १४ ॥

 परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा ।
 उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥