पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
231
तथेत्युक्त्वा ततो रामः ज्याघोषमकरोत् तदा

अथ षड्विंशः सर्गः

[ताटकावधः]

 मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
 राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १॥

 एवं न्यायापनुत्तस्त्रीवधदोषशङ्केन रामेण ताटकावधः । मुनेरित्यादि । अक्लीबं-धृष्टम् ॥ १ ॥

 पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
 वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ २ ॥

 पितुरित्यादि । 'कौशिकस्य वचनं अविशङ्कया कर्तव्यं त्वया' इत्येवंरूपात् पितुर्वचननिर्देशात्- नियोगात् तस्य च पितुर्वचनगौरवात्-परमाप्तवाक्यत्वेन परमप्रामाण्याच्च भगवन् ! त्वद्वचनं कर्तव्यम्, निश्चितमिति शेषः ॥ २ ॥

 अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
 पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३ ॥

 कदैवं पितुः-मद्वचनं कर्तव्यमिति नियोगः ? इत्यतः–अनुशिष्ट इत्यादि । गुरुमध्य इति । वसिष्ठवामदेवाद्यधिष्ठितनिजसभामध्य इत्यर्थः । नावज्ञेयं च तद्वचः-प्रागुक्तहेतोः ॥ ३ ॥

 सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः ।
 करिष्यामि न सन्देहः ताटकावधमुत्तमम् ॥ ४ ॥

 एवं पितृवचःश्रुत्वा ततो निष्कम्पप्रवृत्तिः । सोऽहं ब्रह्मवादिनः तव शासनात्-यथाप्राप्तकालात् उत्तमं- उत्तमधर्मभूतताटकावधं करिष्यामि ; न सन्देहः ॥ ४ ॥