पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५ सर्गः]
227
अब्रवीत् चरितं तस्याः पृष्टो रामेण कौशिकः

अथ पञ्चविंशः सर्गः

[ ताटकावृत्तान्तः, तद्वधसमर्थनं च ]

 अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
 श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १ ॥

 अथैवं स्त्रीवधे नियोगे सति स्त्रियास्तादृग्बलतद्वधसंशयौ रामस्यापोहति विश्वामित्रः-अथेत्यादि ॥ १ ॥

 अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव !
 [१]कथं नागसहस्रस्य धारयत्यबला बलम् ॥ २ ॥

 यदेति। यस्मात् श्रूयन्ते, पुराणादिष्विति शेषः । नागः-गजः । अबलेति[२]साभिप्रायम् ॥ २ ॥

 तस्य तद्वचनं श्रुत्वा रामस्य विदितात्मनः ।
 विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ॥ ३ ॥
 वरदानकृतं वीर्यं धारयत्यबला बलम् ।

 वरदानकृतं वीर्य-तत्कृतं बलं च धारयति ॥ ३ ॥

 पूर्वमासीत् महायक्षः सुकेतुर्नाम वीर्यवान् ॥ ४ ॥
 अनपत्यः शुभाचारः स च तेपे महत्तपः ।

 कुतो वरप्राप्तिरित्यतः–पूर्वमित्यादि । ते इति । पुत्रार्थं पितामहमुद्दिश्येति शेषः ॥ ४ ॥

 पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा ॥ ५ ॥
 कन्यारत्नं ददौ राम ! ताटकां नाम नामतः ।

 कन्यारत्नमिति । उत्तमदिव्यदेवरूपवतीमित्यर्थः ॥ ५ ॥


  1. एतदनन्तरं-इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम्-इत्यधिकम्-ङ.
  2. स्वाभिप्रायम्-क