पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७ सर्गः]
175
ऋक्षवानरगोपुच्छरूपयुक्तान् बलान्वितान्

 रूपद्रविणसम्पन्नौ अश्विनौ रूपसम्मतौ ।
 मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४ ॥

 रूपेण-लक्षणेन, द्रविणेन-वित्तेन सम्पन्नौ तथा । अत एव रूपसम्मतमैन्दद्विविदयोस्सर्गः । रूपसम्मताविति मत्वर्थीयोऽच् । प्रशस्तरूपवत्वेन सर्वलोकसम्मतावित्यर्थः ॥ १४ ॥

 वरुणो जनयामास सुषेणं नाम वानरम् ।
 शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ १५ ॥

 पर्जन्यः-जगद्वर्षानुग्रहकरभगवद्देवराजमूर्त्यन्तरम् ॥ १५ ॥

 मारुतस्यात्मजः श्रीमान् हनूमान् नाम वानरः ।
 वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १६ ॥
 सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।

 वज्रवदभेद्यसंहननोपेतः । तथा वानरमुख्याः-सुग्रीवादयस्सुषेणान्ताः ॥ १६ ॥

 ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ॥ १७ ॥
 अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।

 दशग्रीववधे रता इति । भविष्यति निष्ठा [१]छान्दसी, रंस्यमाना इति यावत् । अपि च ये रता भविष्यन्ति तादृशा बहुसाहस्राः सृष्टा इति । धातुसम्बन्धे प्रत्यया इति साधुः ॥ १७ ॥

 मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ॥ १८ ॥
 ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।

 गोपुच्छाः–वानरविशेषाः ॥ १८ ॥


  1. छन्दसि-क.